________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञापनम् ।
प्राप्तकोशाः। अमरसिंहः-नामलिङ्गानुशासनम्. के शवः- कल्पद्रुः. दुर्गादासः-शब्दार्णवः. धनंजयः-प्रमाणनाममाला. पुरुषोत्तमदेवः-एकाक्षरकोशः, त्रिकाण्ड शेपः, द्विरूपकोशः, हारावली. भरतसनमल्लिक:-द्विरूपकोशः महीदासः-मातृकानिघण्टुः. महाक्षपणकः-अनेकार्थनिमकरी. महादेवः- अव्ययक शः. महेश्वर:-विश्वप्रकाशः, टाब्दभेदप्रकाशः. मंदिनिकर:-नानाथशब्दकोशः. यादवः-वैजयन्ती. वररुचिः-लिङ्गविशेषविधि: वणीदत्तः-पञ्चतत्त्वप्रकाशः. शाश्वतः-नानार्थसमुच्चयः, शिवरामः-लक्ष्मीनिवास:. हरिदत्तः-गणितनाममाला. हलायुधः-अभिधानरत्नमाला, हर्षकीर्तिः-शारदीनाममाला, हेमचन्द्रः-अनेकार्थसंग्रहः, अभिधान चिन्तामणिनाममाला, अभिधानचिन्तामणिनाममालापरिशिष्टम् , लिङ्गानुशासनम्,
अप्राप्तकोशाः।
अगस्त्यः-शब्दसंग्रहनिघण्टुः. अजयपाल:-नानार्थमंग्रहः. अप्पयदीक्षितः-नामसंग्रहमाला. अमरसिंहः एकाक्षरनाममाला. कालिदासः-प्रयुक्तपदमञ्जरी. काशिनाथः-शब्दार्णवः, केशवः-लनिघण्टसार:. क्षेमेन्द्र लोकप्रकाश:. गदसिंहः-अनेकार्थध्वनिमञ्जरी. गोपिनाथः-शब्दमाला. गोवर्धनः-नामावली. गोविन्द शर्मा शब्दमागरः. चक्रपाणिदत्तः-शब्दचन्द्रिका. जटाधराचार्यः-अभिधानतन्त्रम्. जैमिनिः-निघण्टुः, तीर्थस्वामी-कोमलकोशसंग्रहः. त्रिविक्रमाचार्यः-गीर्वाणभाषाभूपणम्, दण्डनाथः-नानाथरत्नमाला. दुर्गः-- नाममाला. देवकीनन्दनः-वैष्णवाभिधानम्. धरणिदासः-नानार्थसमुच्चयः. धर्मराजः-कविजीवनम्. नत्कि
कविः-बालप्रवाधिका. नन्दनभट्टाचार्यः-वणाभिधानम्. नरसिंहपण्डितः-राजनिघण्टुः. नारायण दासःराजबल्लभः. नृमिहमुनिः-रत्नकोशः. पद्मनाभः-भूरि प्रयोगः. पुण्डरीकाविट्ठलः-शीघ्रबोधिनीनामगाला. पुरुषोत्तमदेवः-वर्णदशनम. पृथ्वीधराचार्यः-रत्नकोशः. बाणकविः-शब्दचन्द्रिका. वाल्हि केयमिश्रः-- निघाटककाध्यायः. विहणः--त्रिरूपकोश:. भार्गवाचार्यः-नामसंग्रहनिघण्टु.. भोजः- नाममाला. मङ्ख:-मन योग:. मथरेशः-शब्दरत्नावली. मयूरः-पदचन्द्रिका. महीपः-अनेकार्थतिलकः, शब्दरत्नाकरः. मुरारिः- सु प्रसिद्ध पदगअरी. रत्नमालाकार:-आयुर्वेदपर्यायरत्नमाला. राक्षसः-शब्दार्थनिर्णयः. रामः-कविदर्पणनिघण्टुः; गम शर्मा- उणादिकोश:. रामेश्वर:-शब्दमाला. रूपचन्द्र:-रूपमञ्जरीनाममाला. वरदराजः-नाममातृकानिधाट:. वररुचिः-ऐन्द्रनिघण्टुः. वल्लभः-कविमरी. वामनभट्टः-शब्दरत्नाकरः. विक्रमादित्यः-कविदीपिकानिधाटः विठ्ठलाचार्यः-शब्दचिन्तामणिः. विश्वनाथः--कोशकल्पतरुः. विश्वशंभुः-एकाक्षरनाममाला. वङ्क:-मादायकल्पतरुः, शाब्दिकविद्वत्कविप्रमोदकः, वेदान्ताचार्य:-दशदीपनिघण्टुः. शंकर:-संयमि नाममाला, शिवदत्तः-शिवकोशः. श्रीहर्षः-द्विरूपकोशः, श्लेपार्थपदसंग्रहः. सदाचार्यः-एकाक्षरनि:, सारेश्वरः-लिङ्गप्रकाशः, सार्वभौममिश्रः-भुवनप्रदीपिका. सुन्दरगणिः- शब्दरत्नाकरः. सोमभवः- अन कातिलकः. सौभरि:-कार्थनाममाला, अक्षरनाममाला.
For Private and Personal Use Only