________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शोधनपत्रम् ।
--
नामलिङ्गानुशासनम् ।
लोकाङ्कः । शुद्धपाठः । ५३५० वितिर यामलक्यपि । ५३७३ बहुलाः कृतिका जावा बहुलो नौ शितो
श्लोकाः । शुद्ध पाठः ।
११ विद्याधगमरोयक्ष१३३ शर्मसात२७७ पण्डमस्त्रियाम् । ३१६ स्यात्संकरोऽवकरस्तया ॥ १.१२०. पृथुपीववहुप्रकर्षार्थाः ।। ११८६ शल्के शकलवल्कले । १३१५ जामिः स्वसूकुलस्त्रियोः ।
२३८. निकृतावापि निहवः ।
१४४५. ननुच स्या
त्रिका शेषः।
८.०५ मार्न प्रमाणे ८६८ वेदोपदेशाबाम्नायौ हपीके रतसीन्द्रियम् ।
३४ कशिचागरसूदनः । ८३ निधी । कुनाभिः स्याद ८४ भरुन्मेघवर्म च । अक्षरंच २८८ सितापाङ्गः ४७३ कवरं गोदन्तो ४८८ कावारी ४८९ वारित्रा ५८३ व्रतखड्गयोः । ५९९ शाधौ च ६.८३ दक्षिणः सरलेपि च ॥ ७२० पुषन्नेणे
८९१ धूम्याटे ८९२ शिशपायां कृष्णसारा ९२५ वेकल्येऽपि च १५. मेलान्धावपि २.६४ सालो वरणसञ्जयोः ।। १.७५ लवरछेदनलेशयोः ।
हारावली।
काव्यादीना-.
१८७ गङ्गाटमा गलानिलः। २६९ मूषिकापि मवद्दाना
For Private and Personal Use Only