________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
も
अभिधान संग्रह: --- ५ हिरूपकोषः ।
६७
६८
खल्लीटं च तथा दृष्टं हाञ्जिरुक्ता च हाञ्जिकम् । कोटितण्डुलशब्दौ च दृष्टौ पुंक्लीवयोः पुनः ॥६६ aaaaa प्रोक्तौ दृष्टौ भिक्षुकभिक्षकौ । कर्कटी कर्कुटी नान्ता इकारान्ता च केचन || लावूरलावूरिर्वारुरुवरुश्च मतं सताम् । आननश्चाननं चैव आमेषी चाम्रपेषिका ॥ शालिश्चैव तथा शाली कलम्बु कलम्बिका । नीलिका चैव नीली च कर्करुः पुंसि च स्त्रियाम ६९ पोतिका पोतका ख्याता स्मृतौ वास्तूक वास्तुकौ । भृङ्गराजो भृङ्गरजः समौ दाडिमदालिमौ || ७० को गुच्छको वापि तथा चोत्सुकचोतको । शादिः शादी च विख्याता मटो मयट एव च ७१ समौ दात्यूहदायौ पटवासः पटवसः । अवसत्थ आवसत्थस्तुद्रङ्गाद्रङ्गकौ समौ ॥ शूकपिटः शुकपटः खकिखटकिकके । ख्यातौ पटपर्णाट प्रवाणः प्रघणेऽपिच ॥ भ्रुकुटिकुटौ प्रोक्तौ कलिः स्त्रीपुंसमार्थता । क्रौञ्चापि च पुनः क्रौञ्चस्तथा च प्रतिपद्यते ॥ हलन्तो गीयते कैश्चिदजन्तोऽयं च गीयते । दुर्लभो ग्रथितो लोके बीजधातुप्रमाणतः ॥ इति श्रीपुरुषोत्तमदेवविरचितो द्विरूपकोषः समाप्तः ।
७२
७३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७४
७५
१ 'मुकुटं मकुटं तथा' क २ एतत्पूर्वम 'मुकुरो मकुरोऽपि स्यात्फलं च फलितं मतम् । सृष्टं ग्लिष्टं नसा नासा कर्षक: कृषिकोऽपि च । खलिनं च खलीनं च गत गर्तापि चेष्यते । अहो आहो तथा प्रायः प्रायं स्यात्तु तथा मतम् || मणावपि मणी चैव रोधसी रोधसिस्तथा । दंपती जंपती चैव प्रग्राहः प्रग्रहः स्मृतः || अरे आरे इति ख्यातं द्विरूपं च तथा मतम ॥ इति क-पुस्तकेऽधिकम्.