________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| T: ||
अभिधानसंग्रहः ।
( १ ) अमरसिंहकृतं नामलिङ्गानुशासनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं काण्डम् |
७
९.
यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयों धीराः सश्रिये चामृताय च ॥ समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः । संपूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः कचित् ॥ भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः । कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्तायादि न पूर्वभाक् ॥ स्वरत्र्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः । सुरलोको द्योदिवौ द्वे स्त्रियां क्लीवे त्रिविष्टपम् || अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ आदितेया दिविषदो लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः || ८ बहिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः । वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ आदित्यविश्ववस वस्तुषिताभास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः || विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः | शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लेोकजिज्जिनः ।। षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः || १४ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चाबन्धुच मायादेवीसुतञ्च सः ॥ १५ ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः || धाताब्जयोनिर्दुर्हिणो विरिभिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः || १८ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शार्ङ्ग विष्वक्सेनो जनार्दनः ।। १९
१.३
१६
१७
For Private and Personal Use Only
ፃ
३
४
१०
१.१
१२
१ ‘त्रिपिष्टपम्'. २ ‘दिवोकस: ' ३ 'गीर्वाणाः ' ४ 'आसुरा: ' ५ ' बुध: ' ६ 'द्रुघण: ' ७ 'विरिञ्चः', ८ एतदग्रे 'नाभिजन्माण्डजः पूर्वोऽनिधनः कमलोद्भवः । सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥' इति प्रक्षिप्तं क्वचित. ९ ' नरायणः. १० 'विश्वक्सेनः '.