________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय-रनुसार. ।
अथ वस्त्र पूजा ॥
शको यथा जिनपतेः सुरशैलचूलाः, सिंहासनोपरि मितस्नपनावसाने । दध्यक्षतैः कुसुमचन्दनगन्धधपैः, कृत्वाच नन्तु विदधाति सुवस्त्रपूजां ॥ १ ॥ तद्वत् श्रावकवर्ग एष विधिनालङ्कारवस्त्रादिकं पूजां तीर्थकृतां करोति सततं शकत्यातिभक्तथादृतः । नीरागस्य निरञ्जनस्य विजितारातेस्त्रिला कीपतेः, स्वस्यान्यस्य जनस्य निवृतिकृते क्लेशनयाकांक्षया ॥ ॐ ह्रीं परमपरमात्मने० । वस्त्रं यजामहे स्वाहा | वस्त्र चढ़ावे ॥ इति वस्त्रपूजा ॥
५७५
अथ नमक उतारण पूजा ।
अह पड़िभग्गापसर, पयाहिणं मुणिवयं क रिऊणं । पड़इ सलूणत्तण लज्जियंच, लूांहू - वहन्ति ॥ १ ॥ पिकविणं मुह जिण वरह दीहर नयण सलूण । न्हावइ गुरु मच्छह भरिय, जलण पइस्सइ लूण ॥ २ ॥ ला उतारिह जिगवरह, तिन्नि पयाहिणि देव । तड़ तड़ शब्द
For Private And Personal Use Only