________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभक्तामर-स्तोत्रम्। १०३ वाङमय-तत्व-बोधा, दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथैः। स्तोत्रैजगत्रितय-चित्तहरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ युग्मम् ॥ बुद्ध्या विनापि विबुधार्चित-पादपीठ ! स्तोतु समुद्यत-मतिविगत-त्रपोऽहम् । बालं विहाय जल-संस्थितमिन्दु-बिम्ब,-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३॥ वक्त गुणान् गुण-समुद्र ! शशाङ्क कान्तान्, कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्ध्या ?। कल्पान्त-कालपवनोद्धत-नक्र-चक्र, को वा तरीतमलमम्बुनिधि भुजाभ्याम ? ॥ ४ ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश !, कतुंस्तवं विगत-शक्तिरपि प्रवृत्तः। प्रोत्यात्म-वीर्य्यमविचार्य मृगो मृगेन्द्र, नाभ्येति किं निज-शिशोः परिपालनार्थम् ? ॥५॥ अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत् कोकिलः किल मधौ मधुरं विरौति, तच्चारु-चूत-कलिका-निक
For Private And Personal Use Only