________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अभय रत्नसार ।
जो सया मणुओ। तस्स गह-रोग-मारी, दुद्ध जरा जंति उवसामं ॥२॥ चिट्ठउ दूरे मंतो,तुज्झ पणामो वि बहु-फलो होइ। नर-तिरिएसु वि जीवा, पावंति न दुक्ख-दोगच्चं ॥३॥ तुह सम्मत्ते लद्धे, चिन्तामणि-कप्प-पायवन्भहिए। पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥४॥ इअ संथुओ महायस!, भत्ति-ब्भर-निब्भरेण हिएण। ता देव ! दिन बोहिं, भवे, भवे पास ! जिण-चंद !॥ ५ ॥ इति श्रीपाश्वजिनस्तवनं सप्तमं स्मरणम् ॥७॥
समाप्तानि सप्त स्मरणानि ।
अथ श्रीभक्तामर-स्तोत्रम् । भक्तामर-प्रणत-मौलि-मणि-प्रभाणा,--मुदद्योतकं दलित-पाप-तमो-वितानम्। सम्यक प्रणम्य जिन ! पाद-युगं युगादा,-वालम्बनं भवजले पततां जनानाम् ॥ १॥ यः संस्तुतः सकल
For Private And Personal Use Only