________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४ अभय रत्तसार। रैक-हेतु ॥६॥ त्वत्संस्तवेन भव-संतति-संनिवद्धं, पापंक्षणात क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलि-नीलमशेषमाशु, सूर्या शु-भिन्नमिव शार्वरमन्ध-कारम् ॥७॥ मत्वेति नाथ ! तव संस्तवनं मयेद,-मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेष, मुक्ताफल-यु तिमुपैति ननूद-बिन्दु ॥ ८ ॥ आस्तां तव .स्तवनमस्त-दोष, वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्र-किरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकाशभाजि ॥६॥ नात्यद्भुतं भुवन-भूषण ! भूतनाथ !, भूतैर्गुणैभुवि भवन्तमभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याश्रितं य इह नात्म-प्तमं करोति ? ॥१०॥ दृष्ट्वा भवन्तमनिमेष-विलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः। पोत्वा पयः शशि-कर-युति दुग्धसिन्धोः, नारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ यैः
For Private And Personal Use Only