________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चक्खाण-सूत्र। पाणं, खाइम, साइमं अरण० सह० पच्छण्ण दिसा० साहु० सव्व० एकासणं एगट्टाणं पच्चक्खा इ, दुविहं, तिविहं, चउविहंपि आहारं असणं, खाइम, साइमं, अण्ण• सह० सागा० गुरु० पारि० मह० सव्व० देसाव० इत्यादि पूर्ववत् ।५।
-आयंबिल -पञ्चक्खाण । पारिसिं साड्ढपोरिसिं वा पञ्चक्खाइ, उग्गए सूरे, चउविहंपि आहारं-असणं, पाणं, खाइमं, साइमं, अण्णत्थ० सह० पच्छ• दिसा. साहु. सव्व० आयंबिलं पञ्चक्खाइ, अण्णत्थ. सह० लेवालेवेणं, गिहत्थ-संसिरणं, उक्खित्त-विवेगेणं, पारिट्टा० मह०, सव्व. एकासणं पञ्चक्खाइ, तिविहंपि आहारं असणं, खाइम, साइमं; अण्ण. सह. सागा० आउंटण गुरु० पारि• मह० सव्व० वोसिरइ ॥६॥
७-निविगइय-पचक्खाण । पोरिसं साडूढ-पोरिसिं बा पच्चरखाइ,
For Private And Personal Use Only