________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय रत्नसार । गारेणं, पच्छण्णकालेणं दिसा-मोहेणं साहुवयणेणं; महत्तरागारेणं सव्व-समाहि-वत्तियागारेणं; विगईओ पच्च।
४- एकासण-बिपासण-पचक्खाण । पोरिसिं साड्ढपोरिप्तिं वा पच्चक्खाइ, उग्गए सूरे, चउविहंपि आहारं-असणं, पाणं, खाइम, साइमं; अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसा-मोहेणं साहु-वयणेणं, सव्व-समाहिवत्तियागारेणं; एकासणं बिआसणं वा पञ्चक्खाइ, दुविहं तिविहंपि आहारं असणं, खाइमं, साइमं, अण्ण• सह. सागारिआगारेणं, आउंटण-पसारेणं, गुरुअब्भुटाणेणं, पारि० मह० सव्व० देसावगासिय० इत्यादि ॥ ४॥
५-एगल ठाण-पचक्खाण । पोरिसिं साड्ढपोरिसिं वा पच्चक्खाइ. उग्गए सूरे, चउबिपि आहारं-असणं,
For Private And Personal Use Only