________________
59.]
Kavya
71
यत्पादवारिजरजक्वणिकैकबंधुर्मूकोपि शास्त्रविदुखां पदवी प्रयाति ।।
अस्माद्विधकशरणं करुणाकरं तं नारायणं गुरुमहं सततं नमामि ॥२॥etc. Ends.-- fol. 144b
इति श्रीलीलाशुकाबिल्वमंगलविरचितं श्रीकृष्णकर्णामृतस्तोत्रं ॥
श्रीगोविंदपदारविंदभजनपंक्ताखिलार्थाध्यहः
श्रीमद्भागवतार्थविश्रमभवद्भदन्युणा विश्रुतः । श्रीराधारमणांझिसक्तमनसा गोपालभट्टेन तत् ।
पुत्रेण श्रवणामृतस्य रचिता टीकास्तु सत्प्रीतये ॥१॥ श्रीगोपीजनवल्लभत्वदपरंजनैन कंचित्प्रभो
तस्मात्त्वां प्रणिधानपूर्वकमिमां याश्च(श्चां)मदीयां श्रुणु । राधादि व्रजसुंदरीगणमनः क्षीराब्धिचंद्रोदय
श्रीकर्णामृतटीकया त्वमनया प्रीतोस्तु नासर्वदा ॥२॥ कर्णामृतं बुधावर्थ रत्नानि कतिचिन्मया ॥ लब्धानि तत्र चान्यानि किं नु संति सहस्रशः ॥३॥ तैरथरत्रैविनमालिदासमित्रस्य कर्णद्वयमात्मनश्च । विभूषयामीह तथैव लक्ष्मीनारायणस्यप्यनुजस्य कंठं छ ॥ ४ ॥
इति श्रीभगवज्जनचरणराजीवरजक्वणिकशरणगोपालभट्टविरचिता
श्रवणाह्लादिनी कर्णामृतटीका समाप्ताः ॥ छ । References.- I Aufrecht's Catalogus Catalogorum- i, p. 1198
Aufrecht mentions the name of the comm. by Gopāla as कृष्णवल्लभा iii, p. 279
The legend as given by Aufrecht and also by Mr. Sheshagiri Shastri, is to be found in the commentry of Gopalabhatta with a little variation.