________________
Kavya
[34.
Begins.- fol. 10
॥ श्रीगणेशाय नमः ॥ श्रीहयाननो जयति ॥ विद्युबल्लिसमानमंजुमहसा पीतांबरोयोतिनी लावण्यकललामधामललनां कांचिद्दधानं भजे ॥ हीलं भिब्रजयोषितां भवभयाभीलं सलीलं हर-
- स्नीलं प्रावृषिजप्रसारिजलदश्रीलंधिशीलं महः ॥१॥ fol. 6. इति श्रीकृष्णभदृकृतावीश्वरविलासे वंशामुचरितं नाम प्रथमः - सर्गः॥१॥
fol. 9' इति श्रीमदीश्वरचरिते ब्रह्मपुरीवर्णनं नाम द्वैतीयः सर्गः ॥२॥ Ends.- fol. 550
सेनासागरपूरपूरितधरा चक्रे समंतादहो ............. वेगादीश्वरा(रसिंधभूपतिकलानाथे गृहीतोदये।
सद्य संप्रति सर्वतः समकुचत्पर्यस्तपत्रब्रजो ...." राणाकस्य स दुर्यशो मधुकरः सैन्योधपद्माकरः ॥३६॥ आयातः पुरुहत एष धरणेवीराग्रणीरीश्वर प्रोद्यहारणवारिदैहयबलशेच्चंडपूर्वानिलैः ॥ शंपाशक्तिसमूहदीप्तिविसरैः शौर्योष्मविस्तारणैः स्तद्राणाकहकुत्थदर्पदहनः शांतो भवत्तावता ॥ ३७॥
इति श्रीमदीश्वरविलासे कविश्रीकृष्णे कृते राणापराभवो नाम चतुर्दशः सर्गः॥१४॥
This is the only Ms. of the work, recorded by Aufrecht in his Catalogus Catalogorum i, 61. .
टीका
ईश्वरशतक
Íśvarasataka with
with .
. Commentary. No. 34
. . .. 109.
1875-76. Size.- 13s in. by 6 in. Extent. 26 leaves ; 12 lines to a page ; 40-42 letters to a line.