________________
3
]
Kavya
शरादिन्दुचंद्रिकाचयचमत्कारचुलकितचराचरांतरमितिभिरधोराणिः सपुलकसुरासुरसुंदरी समुद्गीयमानस्फारपारदपरंपरा सहोदरयशः सुधापटलसंगवामांगितवामांगीकबामदेवकलेकलेवरप्रतिभद्रीकृतलोकालोकावनिधरो महस्त
रुणतरणकिरणसरणिसमुल्लासितजगदंडमंडलपुंडरीकः । etc. Ends.- fol. 230
अथ सकललोकनिस्तारविस्तारितमहोपकारपरंपरापराधीनमानसेन प्रनिदिनमुन्द्यदनवद्यहृद्यगद्यपद्यायनेकविद्याविद्योतितांतःकरणैः कविमिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमततृणजालसमाच्छातिवेदवनमार्गविलोकनाय समुद्दीपितसत्तर्कदहनज्वालाज्वालेन मूर्तिमतेव नवाबाससफषानमनः प्रसादेन द्विजकुलसेवाहेवाकिवाङ्मनः कायेन माथुरकुलसमुद्रेदुनारायमुकुंदेनादिष्टेन श्रीसार्वभौमसाहिजहानप्रसादाधिगतपंडितरायपदवीविराजितेन लै(ते) लंगकुलावतंसेन पंडितजगन्नाथेनासफविलासास्येथमाख्यायिका निरमीयत सेघमनुग्रहेण सहृदयानामनुहिनमुल्लसिताभवतात् ॥ इति श्रीलंवेगिनाटीयकुलोद्भवश्रीपंडितराजजगन्नाथविरचिता आख्या. यिका समाप्ता ॥श्री॥ ॥
ईश्वरक्लिासकाव्य
Isvara vilāsakāvya
273.
No. 33
. 1884-86. Size.-II in. by s in.
..
. Extent.-55 leaves ; Io lines to a page ; 40 letters to a line. Description.- Country paper; Devanāgari characters; old in
appearance ; handwriting clear, legible and uniform; red
pigment used for colophons; complete. Age. The Ms. appears to be old. Author.---Krsna Kavi. Subject.— A historical Kävya describing the life of fśvarasingha
(vide colophon of sarga XI " इति श्रीमदीश्वरसिंघचरित्रे श्रीकृष्ण
t" etc, on fol 46 son of Savai Jayasinga of Amber.