________________
37.]
Kavya
38९: ओहागतौ इत्यस्माद्ये गत्यर्थास्ते प्राप्त्यर्था ज्ञानार्थाश्वेति बचनेन प्राप्त्यर्थाल्लङि आत्मनेपदे ते परेसि कृते रूपम् पूर्यतेति दीर्घपाठे पू: पुरीयता प्राप्ता कथंभूता आयता विशालेत्यर्थः इतीति इति समाप्ती कालिदासेति कविनाम, कथनम सत्काव्य इति महाकाव्यभिन्नत्वसूचनम् उच्छ्रासः श्वाससाध्या परिछन्दः समाप्त इत्यर्थः
मिश्रानन्दाकरस्त्वासीन्महोपाध्यायलक्षितः । .... पुण्यग्रामसभाजेता यष्टा वाणीमयः सुधीः॥ वेदेनैव विधि कविं नयरुतैस्तकेंण वाचस्पति । वेदान्तेन शिव(ब) मनुस्मृतिमर(य)ज्योतिश्च यैर्भास्करं ॥ व्याकत्येन फणाधरं क्षितिधरं नागाधिपं चंदसा। ..... धर्मो यस्य विजेतुमंचति परं सांख्येन चार्वाकपं ॥ तत्सूनुः सुकृती क्षितीश्वरकृपापात्रः सुहृत्पालको। नानाशास्त्ररतो महापदयुतोपाध्यायसंज्ञान्वितः सत्तर्कायतकाननोद्यतवलद्वादीन्द्रदन्तावल-॥ श्रेणीमर्दनचातुरीचणहरी विद्याकरी मैथिलः ॥३॥ तस्यात्मजोभूविबुधायगंता प्रज्ञाकरः सज्जनतापहन्ता। ' गुणालय(:) श्रीशपदानुमन्ता शास्त्रेषु दक्षः कुधियां नियन्ता ॥४॥ स्वल्पेन वयसा तेन कृता टीका सुबोधिनी। ..... ......
पूर्वाचार्यकृतीर्वीक्ष्य सुधियां पश्यतां मुदे ॥ ५॥......
इति श्रीमैथिलप्रज्ञाकरमिश्रप्रणीतायां नलोदयटीकायां सुबोधिन्यां .: चतुर्थ उच्छासः ॥४॥ समाप्तेयं सुबोधिनीटीका ..... References.- Aufrecht-Catalogus Catalogorum :-1, 286%; ii, *
. 60° ; iii, 60. . 60b: iii.60b........ ...... . .... . .... .....
___For described Mss. see Rajendralal Mitra, Notices, Vol. X, No. 3394 and Mad. Cat. Vol. XX, No. 11847.
Published by Anant Ramkrishna Kalashikar, Bombay 1869.
49 | Kavya.