SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 384 Karya [37. Extent. 65 leaves ; 11-12 lines to a page ; 40 letters to a line. Description.- Country paper ; white in appearance; Devanagari characters; hand-writing clear and legible ; text in the middle with the comm. above and below it ; borders ruled in two double black lines; folios numbered in both margins. Age.- The Ms. is not very old. Author of the text.- Kalidasa. __ , , , comm.- Prajmakaramisra.. Begins.--folio ro Text- हृदय सदा etc. as in No 305 Com.- श्रीगणेशाय नमः ॥ कंकणफणिराजमणि दीपधिया वदनमारुतैरसछत। निर्वापयति कुमारे सगिरिसतो जयति सस्मितः शम्भुः॥१॥ .. नलोदयस्य सहसा दुरूहस्य सुबोधिनीम्। . क्रियमाणस्य मे कुर्षपोस्तु शरणं शिवः ॥२॥ तत्रभावान्कालिदासः प्रारीप्सितग्रन्थसमातिप्रतिबन्धकविघ्नविधाताय श्रीकृष्णस्मरणरूपमंगलमादौ निबध्नाति हृदयेति हे हृदय अन्तःकरण यादवतः यादवात्पंचम्यास्तसिल् त्वं मा गाः मा गच्छ etc.... folio 12' इति श्रीनलोदयटीकायां सुबोधिन्यां प्रथमोठ्ठासः ॥१॥ folio 28* इति etc. द्वितीयोच्यासः folio 47' इति etc. ... ... तृतीयोच्छासः Ends.- folio 65ab Text- अरिसंहतिरस्य etc. up to संपदं as in No. 305. " followed by इति श्रीकालिदासकृते नलोदये सत्काव्ये चतुर्थोच्दासः सामाप्तः Com.- अयनलः उन्महा उद्गततेजाः सदा सर्वकालं संपदं लक्ष्मीमहास्त प्राप। कीदृशीं संपदं महामहान महान्तमह उत्सव यस्यां सा तां सदैवात्सर्वपरिपूर्णा संपदं लेभे इति भावः अनायतेति तनुविस्तारे इत्यस्माद्धातोः कर्मणिलङि आत्मनेपदे यकि च कृते तनोतेर्यकीति विकल्पेनात्वे रूपम् अहास्तति
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy