________________
192
खण्डप्रशस्ति
No. 159
etc.
Kavya
Size.— ro‡ in. by 44 in.
Extent.— 4 leaves ; 19-20 lines to a page ; 60 letters to a line. Description. Country paper; Devanagari characters with gears; hand-writing very small but clear, legible and uniform ; borders ruled in double black lines; square blank spaces in the centre; red pigment used tor verse-numbers and yellow for.corrections.
Age. — Sarvat 1467.
Author.-- Hanumat. Begins. --fol xb
Ends.-fol. 4b
[ 159
Khandaprasasti
381. 1887-91.
उत्फुल्लाऽमलको मलोत्पलदलश्यामाय रामा मनः कामाय प्रथमाननिर्मलगुणग्रामाय रामात्मने योगारूढमुनींद्र मानससरो ॥ हंसाय संसारविध्वंसाय स्फुरदो जये रघुकुलोत्तंसाय पुंसे नमः ॥ १ ॥
पातालान्न समुद्धृतो बत बलिनीतो न मृत्युः क्षयं । नोन्सृष्टं शशिलांछनस्य मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य न कृतो भाररावतारः क्षणं ।
चेतः सत्पुरुषाभिमानपदवीं मिध्यां वहन् लज्जसे ॥ २९ ॥ इति महाकवि हनुमत्कृता खंडप्रशस्तिकाव्यपद्धतिसमाप्ता शुभं भवतु श्रीचतुर्विधश्रीशंघाय संवत् १४६७ वर्षे आषाढ शुदि द्वितीय कर्मवाद्या मालखि ॥ ६ ॥
राज्यं येन पटांतलग्नतृणवत्यक्तं गुरोराज्ञया । पाथेयं परिगृह्य कार्मुकवरं धर्म्यं वनं प्रस्थितः ॥
स्वाधीनो भयशापचापविषये यो नागतो विक्रियां
पायादः स विभषिणाऽग्रजनिहा रामाभिधानो हरिः ॥ ३० ॥
Cf. I. O. Cat. Pt. VII, No. 3854. Published Lith. Ms. form ff. 18 Bombay, 1860.