________________
158. ]
Kavya
वाणी गुणातु कृष्णं श्रृणोतु कृष्णं सदा कर्णः ॥
पश्यंतु कृष्णं चक्षुस्तुष्यतु कृष्णं विचिंतयच्चित्तं ॥ १४३ ॥ इह पूतनेव तृष्णा कालिय इव दारुणो महान क्रोधः ॥
गोकुल इव मम चेतसि विधेहि वसतिं दयानिधे भगवन् ॥ १४४ ॥ इति श्रीमदापदेवसूनुनाऽनंतदेवेन विरचिते कृष्णभक्तिकाव्ये दशमः सर्गः ॥ समाप्तोय ग्रंथः ॥ कृष्णार्पणमस्तु ॥ रघुनाथ आर्याबद्धे २ गोपालाय
नभः ॥
Age.— The Ms. appeass to be old.
Author. — Not mentioned.
Begins.— fol 1b
खण्डप्रशस्तिकाव्य
No. 158
Size. 10 in. by 4 in.
Extent.— 7 leaves ; 16 lines to a page ; 50 letters to a line. Description.—Country paper; Devanagarī characters with पृष्ठमात्राs ; hand-writing clear, legible and uniform; borders ruled in two double black lines; square blank space in the centre of folios ; red pigment used for verse-numbers.
On fol. 7b the name of the work is given as मंडेश्वरप्रशस्तिकाव्यानि.
Ends --fol. 7b
Khandaprasastikā vya
337.
1892-95.
191
मत्सः कर्मों वराहश्व | नारसिंहोऽथवा मनः । रामो रामश्व कृष्णस्य बुधः कल्कीय ते दशः ॥ १ ॥
etc.
शीलेति शीलरुचिरा भरणाकलत्रं । यस्याभवज्जलनिधेरिव जह्नुकन्या । व्योमींद्र नीलमुकुरां तरुरुधयंती । यस्या जनेन कृतिना प्रतिमेति मेने ॥ ५ ॥ मांधातृनगर मंडेश्वर प्रशस्तिकाव्यानि || शुभमस्तु || ६ || कल्याणं भव ॥