________________
150. ]
Kavya
183
Age.— The Samvat is not given in the colophon, but Samvat 1743 is recorded in an endorsement on the first folio. Author.— Cäritravarddhana (of comm. on sargas I to VI ). - Udayākara (of comm. on sarga VII only ).
Begins.-
॥ ॐ ॥ नमो श्रीगणेशाय नमः ॥
तनोति शांतं पदमादिदेवस्सनाभिजन्मा कमलालयो वः । यदीयपादयपद्मसेवाश्रिताः श्रयंते मितकामितानि ॥ १ ॥ शारदी शारदा तिग्मरीचि वदना मुदं । ददायस्याप्रसादेन कवयो जानते (S) खिलं ॥ २ ॥ वंदे गुरून् गुणगुरून् अमित प्रभाव - भूतप्रभूततमत्तिशितीत्तताशान् । ये शिष्यजाड्य तिमिरप्रकरं प्रसय । सज्ञानदान मिहिरेण विना शयंति ॥ ३ ॥ कुमारसंभवस्याहं यथामतिमनोम्यहं ।
टीका मात्सर्यमुत्सार्य सौषदत्या मनीषिणः ॥ ४ ॥
End of Canto VI on folio 66
इति श्रीवाचनाचार्य चारित्रवर्द्धनविरचितायां कुमारतात्पर्यदीपिकायां शिशुहितैषिण्यां कुमारसंभवटीकायां षष्ठः सर्गः ॥ ६ ॥
End of canto VII on the last folio 86
इति श्रीकुमारसंभवे महाकाव्ये कालिदासकृतौ मेदपाठज्ञातीयउदयाकरेण विचितं सप्तम सर्गविवरणं समाप्तमिति ॥ कल्याणमस्तु ॥
अपरं पुस्तकं विक्ष्य शोधनीयं सदा बुधैः । हीनाधिक्यै स्वरैर्वर्णैरस्माकं दूषणं न हि ॥ १ ॥
References- Mss-Auf. i, 110-Kh. 65. The entry "Kh 65" refers to the present Ms. This Ms is, therefore, important as the work is represented by only single Ms.
As regards the date of Caritravarddhana see P. K. Gode's note in the Annals of the B. O. R. Institute, Vol. XV p. 109