________________
92.]
Kavya
II7
Description.- Country paper; old and brittle; Devanagari char
acters ; hand-writing very small and troublesome to read; some portion scratched out; borders ruled in double red lines; red pigment used for verses ; edges of some folios much damaged.
The Ms. is complete in eighteen sargas. Age.- The Ms appears to be old. Author.- Malla cf. No. 91 Begins.- fol. b
ॐ नमः सिद्धेभ्यः॥ (text) श्रियः कुरूणामधिपस्य etc. ... ... as in No. 75 (comm.) अथ तत्र भारविनामा कविः किरातार्जुनीयाख्यं महाकाव्यं चकार तस्य
विघ्नसमाप्तिसंप्रदाया विछेदलक्षणफलसाधनत्वात.........नमः श्रिया वस्तनि देशोवापि तन्मुखं इत्याशीद्यस्यतमस्य प्रबंधमुखलक्षणत्वाच्च बनेचरस्य युधिष्टिरप्राप्तिरूपं वस्तुनिर्देशनकथामु......पति आदितः श्रीशब्दस्य प्रयोगकरणे प्रमाणादि सिद्धिनीति वात्रापि युज्यते ॥ etc. ... folio 6. इति भारविकृतौ किरातार्जुनीयस्य टीकायां प्रथमः सर्गः ॥१॥
folio II' इति etc. ... ... ... द्वितीयः सर्गः ॥२॥ Ends.--- fol. 84 (text) ब्रजजयरिपुलोकं etc. ... ... as in No. 79 (comm.) कथंभूतः पांडुपुत्रः पादावेव पद्म तस्मिन्... • नतः नम्रः पादपद्मानतः
सन् शिवचरणकमलनम्रः सन् तथा देवसंधैरमराणां समूहैः श्लाघा जाता यस्य सः श्लाषितः स्तवमानः स्तुतः॥४८॥ इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके श्रीभारविकृतौ तस्य व्याख्यायां बालबोधनीसमाख्यायां अर्जुनबरपदोनामाष्टादशः सर्गः समाप्ति पफाणीत ॥१८॥ followed by जयतिसकलविद्या etc. ... ... as in No. 83 followed by इति घंटापथटीकाश्लोकः काव्यसंख्या १००७ श्लोकः १४३०
हनुमानंजनीसूनु वायुपुत्रो महाबलः। रामेष्टः फाल्गुनसखः पिंगाक्षामितविक्रमः ॥१॥ उदधिक्रमणश्चैव सीताशोकनिवारणः। लक्ष्मणप्राणदाता च दशग्रीवैकदर्पहा ॥२॥