________________
116
Kavya
[91.
वृत्तयः प्रचुरा संति अस्याग्रे भारविकृतेः । तथापि तम्य(न्य तेस्माभिः नूतना बालबोधिनी ॥ ४ ।। घंटापथमतं गृह्यस्वात्मबुद्धयनुशारतः।
श्रीमनोहरजिक्षस्य गुरोर्सनेरनुज्ञया ॥५॥ etc. folio Is' इति श्रीभारविकृतौ किरातार्जुनीयस्य टी+यां प्रथमः सर्गः १ folio 29° इति श्रीकिरातार्जुनीयस्य व्याख्यायां बालबोधनिसमाख्यायां
द्वितीयसर्ग समाप्ता २ Ends.- fol. 235. (text)
ब्रजजयरिपुलोकं etc. ... ... as in No. 79 followod by इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्यके श्रीभारविकृती अम्रसंप्रदानो नामाऽष्टादशः सर्गः संपूर्णम् ॥ १८॥ किरातसंपूर्णम् ॥ श्री
लक्ष्मीनृसिंहजीसप्तछैजी ॥ (comm.) अत्र धर्मसूनुवे etc. up to सदसत्प्रमाणाः संतः लसंत ॥३॥
as in No. 90 followed by श्रेयोस्तु । इति श्रीकिरातार्जुनीये महाकाव्ये लक्ष्म्यंके श्री. भारविकृतौ तस्य व्याख्यायां बालबोधिनीसमाख्यायां अर्जुनसंवरप्रदानो नामाष्टादशः सर्गः समाप्ति पफाणीत् ॥ ॥ इति किरातसंपूर्णम् ॥ लिषत शिवजीभट्टः तत्पुत्रसिताराम बालमुकुंदपठनार्थ ॥ संवन् १८३३ जेष्टमासे कृष्णपक्षे तिथौ ४ भौमवासरे महाराजाधिराज श्री १०८ सवाइ पृथ्विसिंहजी आमैरिपतिराराज्यकृतं । श्रीरस्तु ॥ श्रीलक्ष्मीनृसिंहाय नमः मालधुर
नगरमध्ये लिपि ज्ञातिब्राह्मणदशोराः॥ References.- See No. 90
किरातार्जुनीय
Kirātārjuniya with
with बालबोधिनी
Bălabodhini No. 93
291.
1884-86 Size. 13} in. by 6 in. Extent.-~~ 84 leaves ; 25-30 lines to a page ; 6o letters to a line: