________________
80
Begins. fol. Ib
Kavya
Ends.-fol. 20b
श्रीगणेशाय नमः ॥
अस्ति विशालं कमलाललितपरिभ्वंगमंगलायतनं ॥ श्रीपति बक्षस्थलमिव रलो (जो ) ज्वलमुज्वलं नगरं ॥ १ ॥ मणिभूबिंबितक्ता प्रलंब निवहेन यत्र शेषाहिः । भुवनानि विभर्त्ति सदा बहुधात्मानं विभजैकः ॥ २ ॥
fol. 5' इत्याचार्यक्षेमीन्द्रकृते कलाविलासकाव्ये दंभवर्णनं नाम
प्रथमः सर्गः ॥ १ ॥ छ ॥
fol. 8 इत्याचार्यक्षेमद्रकृते कलाविलासकाव्ये लोभवर्णनं नाम द्वितीयः सर्गः ॥ २ ॥ छ ॥
उक्तेति मूलदेषो विसृज्य शिष्यात्कृतोचिताचारः ॥
किरणकालिक (का) विकासां निनाय निजमंदिरे रजनी ॥ ४९ ॥
केलीमथस्मितविकाशकलाभिरामः
सर्वाशयांतरकला प्रकटप्रदीपः ॥
लोकोपदेशविषयः सुकथाविचित्रो
सूयात्सतां दयित एष कलाविलासः ॥ ४२ ॥
कलाविलासक्षेमद्रप्रतिभांभोधिनिर्गतः ॥
शशीवमानसाह्लादं करोतु सततं सतां ॥ ४३ ॥
[ 65
इत्याचाय्र्यक्षेमद्रकते कलाविलासकाव्ये सकलनिर्द्धारणं नाम
दशमः सर्गः ॥ संपूर्णः समाप्तः ॥ छ ॥
The following portion is written in a different hand:
अंकित शंकितपदं कृतं भातं तथांकिते ॥
नोक्तितं बुद्धितो दृष्टेरस्पष्टं क्वापि चोक्तितं ॥ १ ॥
अस्मिन् ग्रंथे कानिचित्प्रकरणान्युपरितनपुस्तकेरस्पृष्टाक्षराण्यशुद्धानि तानि शोधने ससुज्झितानि ॥
यूरूपामरकेशियाख्यधरणी सिंहासनाधीश्वरी । ईशाण्येश्वर कीर्तिमूर्तिरतुलश्रीलंघनाधीश्वरी | राज्येऽस्या विधुरामनंदधरणीसंख्ये शके वैक्रमे । ग्रंथtयं लिखितोमरौ मधुसितेष्टम्यां पुरे बैक्रमे ॥ शापिसालाल बालकृष्णाभ्यां च शोधितम ।।