________________
65.]
Καυγα End.- fol. 34
त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसने मम किं गुणेन ॥ रक्त विरक्ते च बरे वधूनां निरर्थक कुंकुमपत्रभंगा ।। ९९ ॥
इति श्रीलीलाशुकेविरचिते कर्णामृते द्वितीयं शतकं ॥२॥ (comm.) हे कृष्ण त्वयि प्रसन्ने सति मयि दयां कुर्वति सति मम गुणेन किं प्रयो
जनं न किंचिदपि प्रयोजनमित्यर्थः ॥ त्वयि अप्रसन्ने मयि दयामकुर्वति सति मम गुणेन किं किं प्रयोजनं किमपि प्रयोजनं नास्तीत्यर्थः ॥ तत्र दृष्टांतमाह ॥ रक्त इति । वरे प्रिये रक्ते अनुरागवति सति वधूनां कुंकुमपत्राणां कुंकुमविरचितपत्रावलीनां भंगः सार्थको भवति ॥ तस्मिन्नेव विरके सति विषयेभ्यो विमुखे सत्यपि कुंकुमपत्रभंगो निरर्थकोत्यर्थः ॥ विषयेषु विरक्तस्य अलंकारशतेन प्रवृत्तिरिति भावः ॥ ९९ ॥ इति कर्णामृतद्वितीयशतकटीका समाप्ता ॥ शके १७२१ सिद्धार्थनामवर्षे आषाढासित चतुर्दश्यां लेखनं
समाप्तमिति ज्ञेयं ॥ श्रीकृष्णजयकृष्णजयजयकृष्ण ॥ कृष्णार्पणमस्त । References.-- See No. 51 for text.
कलाविलासकाव्य
Kalāvilāsakāvya
24. No. 65
1873-74. Size.- Ilf in. by s} in. Extent.- 21 leaves ; I3 lines to a page ; 38 letters to a line. Description.- Thin country paper ; Devanagari characters; hand
writing clear, legible and uniform ; borders ruled in double red lines and edges in single ; red pigment used for versenumbers and colophons while yellow pigment for corre
ctions; completc. Age.- Samvat 1931. Author.- Ksemindra flourished in the 2nd and 3rd quarters of the
4th century (cf. I.O. Cat. No. 3930.) Subject.-Apoem on the art of roguery.