________________
24
अतिरात्रप्रयोग
No. 28
Size
-
11 in by 4g in.
-
Extent – 38 leaves 12 lines to a page; 40 letters to a line. Description-Country paper; Devanagari characters with
Age Fairly old
Author - Not mentioned
;
very old and musty in appearance; handwriting clear and legible but at times not quite legible; borders ruled in double black lines; red pigment used for marking; edges extremely worn out; almost every folio more or less moth-eaten ; foll. 15 onwards extremely brittle; foll. 23, 24 missing incomplete.
Begins fol. 10
Kalpasitras
Atirātraprayoga
2
1895-98
Ends abruptly - fol. 40"
॥ ॐ नमो गणेशाय ॥ अत्राहर्गणं वक्ष्यामः ॥
तत्रापि द्वादशाहस्य प्रकृतत्वात् द्वादशाहस्तावत् द्वादश दीक्षा द्वादशोपसदः सुत्यान्यहानि द्वादशातिरात्रः सुत्यानां प्रथमं चोत्तमं च मध्ये दशरात्रः पृष्ठयः लहस्य छंदोमा दशममहः ॥ तत्र प्रायणीयोदयनीययोरतिरात्रयोरच्छावाकस्प प्रथमे पर्याये स्तोत्रियः पन्यं पन्यमित्सोतारः ॥ etc.
अन्त्येष्टिप्रकरणभाष्य ( कपर्दिभाष्य )
No. 29
अध्वयों येषां वा अपहतपाप्मानमेवं विद्वान्गृहपतिर्भवति । अपि वै स गृहपतिः पाप्मानं हते । अप ते यजमानाः पाप्मानं घ्नते । येषामेवं विद्वान् गृहपति भवतीति ॥ छ ॥ प्रजायत इति ... ति । मन ति । मनसा भक्षः ।
मनसोरोभिमर्शनं ।
...
Antyeṣṭprakaraṇabhāṣya (Kapardibhāsya )
1
1866-68
Size 12 in by 30 in.
Extent — 18 leaves; 8 lines to a page 55-60 letters to a line.