________________
___A.
rauta Works
05
Description -Modern paper with water-marks. Devanagari characters%3B
blue in appearance; handwriting clear, legible and uniform; folios numbered in both margins; yellow pigment used for corrections; slightly moth-eaten in the margins and at the edges; complete.
The Ms. contains commentary called 'Kapardi - bhasya' from the Bhāradvājasūtra.
The Ms. is copied at Kolapur by one Ganesh Shastri Rukdikar. It is a bound copy and bears the embossed
stamp of the Elphinstone College Bombay. Age — Śaka 1789 Author - Not mentioned
Subject -A manual on funeral ceremonies.
Begins - fol. 10
श्रीगणेशाय नमः॥
भारद्वाजापरसूत्रकपर्दिभाष्यं । पैतृमेधिक-कर्म वक्ष्यते ॥ पूर्वोक्तानि कर्माणि जीवतां पुरुषाणां जातकर्मप्रभृतीनि नित्यनैमित्तिककाम्यप्रायश्चित्तानि जातकर्मादीनि उभयं साध्ययंतीति पुरुषसंस्काराश्च नित्यानि ब्रह्मचर्यातानि च नित्यमृणसंस्तुतेः तथा सोमांतानि प्रजोत्पत्तिश्च प्रायश्चितं द्विविधं पुरुषापराधे कर्मापराधे च तेन स्मार्ताण्युक्तानि च ते सर्वे उक्ताः
जीवतां । अथेदानी मृतस्य कर्मोच्यते etc. fol. 64 इति भारद्वाजसूत्रे परिधानीयके कपर्दिभाप्ये प्रथमः पटलः ॥
fol. 7b भारद्वाजसूत्रे कपर्दिभाष्ये द्वितोयः पटलः ॥ Ends-fol. 180
सवर्णसहनीनाधाय व्रत्येन पशुना यजेत गिरं गत्वाप्नये क्षामानीष्टिं निर्वत् ततो नित्यनैमित्तिककाम्यानि कुर्वति ॥
इति भारद्वाजसूत्रे कपर्दिभाष्यं समाप्तं ।।
अंत्येष्टिप्रकरणं समाप्तम् । श्रीरस्तु ॥ कल्याणमस्तु ॥ ॥ शुभं भवतु ॥ ॥ शके १७८९ प्रभवनाम संवत्सरे कार्तिककृष्ण १ भौमवारे कोलापुरे बालकृष्णेन लिखि०
इदं पुस्तकं रूकडीकरेत्युपनामकगणेशशास्त्रिणा यथामति अशोधि ॥ ग्रंथसंख्या ५५०॥