________________
A. Srauta Works
23 परवितृतीयलक्षणेन दक्षिणानायभ्य तस्मिन्ननिरित्येकः प्रकारः । अपि वांतरत्रिभागोनया रज्वा पूर्वार्द्ध समचतुरनं कृत्वा श्रोण्यामनिरिति द्वितीयः प्रकारः ॥ एवमन्यतरोपायेन स्यानं कृत्वा ततः षोडशांगुलतार्तीयवृत्तं स्यात्योडशांगुलं ॥ तावदेव तवो गत्वा हरेहतमथर्यको
-
-
-
Acchāvākaprayoga
अच्छावाकप्रयोग No. 27
387 1883-84
Size -- 818 in, by 33 in.
Extent - 9 leaves; 8 lines to a page ; 28 letters to a line.
Description -- Modern paper with watermarks; Devanāgari characters;
new in appearance; handwriting small but beautiful, clear, legible and uniform; borders ruled in double red lines; red pigment used for marking; yellow pigment used for corrections; folios numbered in both margins; complete.
Age - Modern
Author - Not mentioned
Subject - A mannual on the performance of the Acchāvāka priest. Begins — fol. 10
॥ श्रीगणेशाय नमः॥ ___ॐ महन्मे वोच इति जपति ॥ आपस्ते होत्राशं सिन्यास्तास्ते होत्राशंसिन्योच्छावाकोहं ते मानुषः ॥ अथ मधुपर्कः ।। अहं वर्मस० भिदासति ॥ उदगग्रे विष्टर उपविशेत् ॥ पादौ प्रक्षालयीत दक्षिण पूर्व अध्य॑मंजालिना प्रतिगृह्य अमृतोपस्तरममसीत्यप आचमति ।। मधुपर्कमाहियमाणमीक्षते | etc.
Ends - fol. 80
- मानीधीये दधिद्प्सान्भक्षयंति ॥ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूषि तारिषत् ॥ आचम्य ॥ सख्यविसर्जन जपंति ।। उभा कवी युवा नासत्यादाघर्मणस्यतो परिसत्यधर्मणादि सख्यानि सृजामहे ॥ अवभृतार्थ गच्छति।। इति अच्छावाकप्रयोगः समाप्तः।। हेरंब ।।। लघाटोपनामक आबाभट्टेन लिखितं ।। ।। हेरंब ।।