________________
A. Srauta Works
363 ।
Ends - fol. 110
वैद्युतेन संसर्गेऽनयेऽप्सुमत इष्टिः । अत्र याज्यानुवाक्याः सूत्रे द्रष्टव्याः॥ इष्टिस्थाने पूर्णाहुतयो वा ।। इत्यग्न्युपघात प्रायश्चित्तं । आश्वलायनमुन्युक्तमग्निगोचरमीरितं ॥ प्रायश्चित्तमनंतेन तुष्यतु यज्ञभुक ।। श्री। संवत् १७४१ माघकृष्णपंचम्यां सिगिपनि खोहि बेम ॥ तेन श्रीगृहपतिः प्रीयताम् ॥ शुभमस्तु ॥ श्रीरामः ॥ पूर्णाहुतौ द्वादशगृहीतमष्टगृहीतं चतुर्गृहीतं सुबाहुतिर्वेति चत्वारः पक्षाः॥ ॥ अग्निहोत्रभ्रेषे सति यजुष्टो भुव इत्येतदेव प्रायश्चित्तं कर्तव्यं ।। अग्निहोत्रस्याश्चर्यवत्वात् ॥ इति सिद्धांतभाष्ये ऋत्विजामेक इति सूत्रे प्रपंचित
मिति दिक्॥ References - Mss. - A - Aufrecht's Catalogus Catalogorum :- i, 5760;
Aufrecht records only two Mss. of this work.
विध्यपराधप्रायश्चित्तविवृति
Vidhyaparādhaprāyaścitta
vivrti
107
No. 396
A/1881-82 Size -8 in. by 4hd in. Extent - 18 leaves; 12-13 lines to a page; 38 letters to a line. Description - Modern paper with watermarks; Devanāgari characters;
new in appearance; - handwriting clear, legible and uniforms red pigment used for marking; yellow pigment used for corrections; folios numbered in both margins; complete.
The Ms. was copied by one Bālakrsna Nārāyaṇa Puranik. ' Age - Saka 1741 Author - Not mentioned
Subject - An anonymous commentary on the Vidhyaparādhaprāya
Ścitta, a treatise on expiations for accidents and omissions
occurring during the performance of ceremonies. Begins - fol. 1a
श्रीगणेशाय नमः॥ विध्यपराधे प्रायश्चित्तिः प्रायश्चित्तिरित्यधिकारोयमाध्यायपरिसमाप्तः विधिशब्देन विहितमुच्यते अपराधोऽन्यथाभावः अभावो वा विहितस्याकरणे