________________
362
Ends – fol. 56
Kalpasutras
Ends fol. 6b
इति काम्यबाधात्सत्रादीनां नापूर्वं विनियोजयेदिति सिद्धं ॥
विनाश्रमनिवृत्यर्थनाधानं हि चतुर्थकं ॥ प्रक्लृप्तं धुंडिराजेन विधुराहितकाम्यया
इति लल्लोपाख्यधुंडिराजकृत विधुराधान कृतप्रयोगः समाप्तः ॥ follow - - अथोपयुक्तिवचनानि ॥ त्रिकांडमडनः ॥
सौवर्णी कुशपत्नीं च पस्न्यभावेग्निहोत्रिणः || परन्युः प्रतिनिधिं कृत्वा पत्नी नैषं समाचरेत् ॥ etc.
उद्धरेन्निर्णयत्वेष कर्काद्यैः समुदाहृतः ॥ एकैवारणिरथवा समारोपेर णित्रयमिति ॥
Then
विध्यपराधप्रायश्चित्त
No. 395
Size 83 in. by 38 in.
Extent – 11 leaves; 10 lines to a page; 40 letters to a line.
Description — Country paper; Devanāgari characters; old in appearånce; handwriting small but clear, legible and uniform; borders ruled in double black lines; red pigment used for marking; yellow pigment used for corrections; folios nnmbered in both margins; edges slightly worn out; complete.
Age – Samvat 1741
Author - Ananta Begins
- fol. 1b
fol. 46 इत्यनुगमप्रायश्चित्तं ॥
fol. 50 इत्यनुद्ध रणप्रायश्चित्तं ॥
fol. 60 इति कालातिपत्तिप्रायश्चित्तं ॥
Vidhyaparādhaprāyaścitta
15
A/1883-84
श्रीगणेशाय नमः ॥
॥ अथाश्वलायनीयं || आहवनीये विद्यमाने यदि गाईपत्योनुगच्छेत् अवक्षाणेभ्यो मंथनं कृत्वाहवनीयोनुगमयितव्यः । समानयोनित्वे दक्षिणोपि । क्षामाभावे भस्मनारणीसंस्पृश्य मं- येत् । etc.