________________
On fol. 50b ॥ श्रीकाशी विश्वेश्वराय नमः ॥ शुभं ॥
॥ इति संस्था सर्वपृष्ठातोर्यामप्रयोगः || ॥ श्रीगणाधिपतये नमो नमः | शुभं ॥
This is the only Ms. recorded by Aufrecht.
विधुराधानप्रयोग
No. 394
Size 77 in. by 5‡ in.
—
A. grauta Works
361
इदं पुस्तकं कर्नाटकहुबळ्यो पनामगंगारांभटस्येदं पुस्तकं ॥ संवत् १८२७ शके १६९४ || भाद्रपद वद्य ८ सोमवार तद्दिने इदं पुस्तकं लिखितं सर्वपृष्ठातोर्याम - उद्गातृत्वप्रयोगः ॥ श्री ॥ श्री ॥ श्री ॥ श्री ॥ Then follows - हुं । हा उधामयद्धाद्दा उधामधामायद्धाद्दा etc.
Age
Author
Subject
1
Extent - 6 leaves ; 11 lines to a page; 26 letters to a line.
Description Country paper; Devanagari characters; not very old in appearance; handwriting somewhat careless and at times not quite legible; red pigment used for marking the portion; yellow pigment used for corrections; complete.
Does not appear to be very old
For a described Ms. of this work see R. Mitra, Notices, Vol. IX, No. 3203.
-
46
Vidhurādhānaprayoga
-
Dhundirāja
Agnyādhāna rites to be performed by a person whose wife is dead.
Begins - fol. 1b
115
1887-91
॥ श्रीगणेशाय नमः ॥
अथ मृतपत्नीकस्य विवाहेष्यसमर्थस्य तदग्न्याधानप्रयोगो भिधीयते ॥ दारकर्मा संभवे आधानमग्निद्वारा पत्नीयजमानोभयार्थं तदसंभवे आत्मार्थ तदामदाहार्थमेव ॥ तथा चापस्तंबः ||
पत्नी य... गमरणे विधुरत्वं प्रपेदिरे । विवाहेष्यसमर्थस्यानाश्रमस्य निवृत्तये । आत्मार्थमेवमग्नीनां पुनः संगृह्य पूर्ववत् ॥ etc.