________________
360
Kalpasūdras
हुत्वा सौर्यमिति ग्राह्य उन्नेत्रा हनुमंत्रितः । बार्हस्पत्यमिति ग्राह्यं तद्भुतमनुमंत्र्य च। स्यादत्र सोमे मयि भक्षणं मंत्रयोः उक्थ्यादिक
समानं स्यादा समातेरशेषत इति । इति बृहस्पतिसधप्रयोगः॥ ॥ सं. १७६४ मीती फागुणसुदी ५ रवौ दीक्षतजी श्री ५ रत्नाकरजीकस्याज्ञया लिषितमिदं तुलारामेण ॥ ॥ श्रीरामापणमस्तु ॥ ॥ श्रीगंगायै नमः ॥
442
वाजपेयसर्वपृष्ठाप्तोर्या
Vājapeyasarvaprsthāptoryāमौद्गातृप्रयोग
maudgātsprayoga No. 393
1883-84 Size - 91 in, by 4} in. Extent -49+1 leaves; 10 lines to a page; 38 letters to a line. Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting small but clear, legible and uniform; borders ruled in double red lines; red pigment used for marking the portion; yellow pigment used for corrections; folios numbered in both margins; the Ms contains वाजपेयउद्गातृत्वप्रयोग
and सर्वपृष्टाप्तोर्यामउद्दातृत्वप्रयोग; complete. Age - Samvat 1897; Saka 1694 Author - Govardhana Begins - fol. 10
॥ श्रीगणेशाय नमः॥ अध वाजपेयउद्गातृप्रयोगः ।।
आप्तवाजपेयः कुरुवाजपेयः संस्थावाजपेश्चेति त्रिविधः मयूरवाजपेयश्चतुः तत्र महम्मे वोच इत्यादिसमिदाधानांतो विधिरग्निष्टोमवद्भवति ॥ विशेषस्तू
च्यते ॥ etc. fol. 17b इति वाजपेयः समाप्तः Ends - fol. 490
अथ स्तोमविमोचनादि सर्व प्रकृतिवत् । हारियोजनभक्षणेतिरोदयस्येति विशेषः।। इति गोवर्धनविरचितः सर्वपृष्टाप्तोर्यामः समाप्तः॥ ॥शुभं भवतु॥ ॥ कल्याणमस्तु ।