________________
364
Kaipusutras
अन्यथाकरणे च प्रायश्चित्तिः कर्तव्या प्रायो विनाशः चित्तिः संधानं विनष्टसंधानं प्रायश्चित्तिरित्युक्तं भवति विध्यपराधे प्रायश्चित्तिरिति वचनादपराधे सति तदर्थतया विहितमस्ति चेत्तदेव कर्त्तव्यं etc.
Ends – fol. 18b
एतसांवत्सरं व्रतं यावज्जीविकं वा पूर्ववद्विकल्पप्रतिभासहेतुर्दष्टव्यः अग्नावनुगर्तेत राहुती हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरा जुहुयात् आहुत्योरंतरानावनुगते सति हिरण्यं निधाय तस्मि द्वितीयामाहुति जुहुयात् हिरण्य एव यथासंभवं शेषकार्याणि कुर्यात् न पुनरनिरुद्धर्तव्यः अभ्यासोन्यायपरिसमाभ्यर्थः १४ श्रीमत्पुराणीकोपनामक- नारायणभट्टस्यात्मज बाळकृष्णेन लिखितं श्रीमद्विश्वंभर गुरुचरणार्पणमस्तु ॥ श्रीबापू- अनगळस्येदं पुस्तकं ॥ शके १७४१ प्रमाथिनाम संवत्सरे ॥ श्रीराम
विहृतषोडशिशस्त्र
No. 397
Size 7‡ in. by 33⁄4 in.
Extent - 5 leaves ; 10 lines to a page; 25 letters to a line. Description
-
Modern paper; Devanagari characters; not old in appearance; handwriting clear, legible and uniform; borders ruled in two double red lines; folios numbered in both margins; red pigment used for marking certain portions of the text; complete.
Vihṛtaṣoḍaśiśastra
Age – Saka 1718
--
For a described Ms. of this work see R. Mitra, Notices Vol. IX, No. 3204.
-
443
1883-84
Author Not mentioned
Subject Sixteen hymns pertaining to the Soḍaśi rite Begins - fol. 18
श्रीगणेशाय नमः
अथ षोडशीशस्त्रं हिंभूर्भुवः स्वरों ३ अध्वर्षो शोसावो ३ मिंद्रजुषस्व प्रवद्दायाहि शूर हरी दह । पिबा सुतस्य मतिर्नमध्वश्चकानश्चारुर्मदायो ३ त्रिः मिंद्र जठरं नव्यं न पृणस्व मधोर्दिवो न ॥ अस्य सुतस्य स्वर्णो पत्वामदाः सुवाचो अस्थो ३ मिंद्रस्तुराषामित्रो न जघान वृत्रं यतिर्न । etc.