________________
300
Kalpasūtras
Description - Country paper; Devanāgari characters; old in appear
ance; handwriting careless but clear and legible; edges slightly worn out; moth-eaten in the left-hand margins; folios num
bered in right-hand margins; complete. Age - Appears to be old Author - Not mentioned Begins - fol. 10
॥ श्रीगणेशाय नमः॥ अथ प्रतिप्रस्थातुः पदार्थः।
आसादितपात्राणां दक्षिणतो दक्षिणाग्नेरुत्तरतः एवं तान्येव पात्राण्यास्यादयति । पात्रासादनं । शूर्याग्निहोत्रहयणी । स्फ्यः महत्कपरं। शभ्या कृष्णा
जिनं । उलूखलमुसलं । दृषदुपलं । etc. Ends - fol.96 .
ॐ ऋतूनां त्वा वाजिनां वाजिनं भक्षयामि । परिधीन० ... यं परि० । इतरा च युग। अग्नेः प्रि०। सस्रनभागा। सं. स्त०। घृताधीस्थो। प्रतिप्रस्थाता तूष्णीमेव त्रीणि समिष्टयजुर्जुहोति । अवभृथः। बर्हिः संव।* सं बर्हिः । स हैष यज्ञः। - इति प्रतिप्रस्थातुः पदार्थः ।
TOI.96
प्रतिहारभाष्य
Pratihārabhāsya
45
No.328
1884-86
Siz: - 13} in, by 56 in
Extent — 59 leaves, 10 lines to a pages 50 letters to a line. Description - Modern country paper; Devanāgari characters; not
old in appearance; handwriting clear, legible and uniform, folios numbered in both margins; complete; the Ms. contains Khandas 1-15.
sabse and uniform
Age — Samvat 1943
Author - Varadarāja