________________
A. Srauta works
301
Begins - fol. 10
॥ श्रीगणेशाय नमः ॥ वागीशायाः सुमनसः सर्वार्थानामुपक्रमे यात्वा कृतकृत्याः स्युस्तं नमामि गजाननं १ नमोस्तु तस्मै देवाय यः प्रसूदग्रजन्मनाम् कृत्स्ने च वेदे शृणुयो यं साक्षादेवकीसुत २ योसौ वामनाचार्यमग्र्यादनंतनारायणज्वसुतात् अजनि कुशिकान्ववाये सांगेधीती च सामवेदेयं ३ । रचयति स वरदराजः प्रतीहारार्षेयकल्पयोवृति वीक्ष्य ब्राह्मणसूत्रोपग्रंथनिदानतद्व्याख्याः ४ इदंताप्रत्ययः साम्रामृषिच्छंदोधिदैवतं भक्तयः पंचयज्ञेषु विनियोगं च संक्रमः ५ इति मे दर्श दुष्यंते दशार्था दृष्ट यत्नतः नाम्ना दशतपीत्येव वृत्तिरेषा प्रदिश्यते
अथ भगवान्कात्यायनो वक्ष्यमाणं वस्तु निविंशति छ भथातः प्रतिहारस्य न्यायसमुद्देशं व्याख्यास्यामः etc. fol. 6a इति प्रतिहारवृत्तौ प्रथमः खंडः Ends- fol. 59a
अत्रेदंतावगमः साम्नामृषयः स्वभक्तयश्चोक्ताः कल्पब्राह्मणसूत्रैसंहृत्य ऋतुषु विदितानां अपि चैकाईयाणामि ... दैवतयोश्च न्याय्योस्माभिः प्रदर्शितः पूर्वका ... मच्छंदोदेदैवतविनियोगानां तु दर्शयिष्यामः आर्षेयकल्पवृत्ति ... नुसारेण क्रमा १ इति श्रीवरदराजकृतौ प्रतिहारभाषोपच दशमः खण्डः इति प्रतिहार
भाष्यं समाप्तम् संवत् १९४३ का लिखतं नानुरामवाझणदाधिचः॥ गुभं
- भवतु॥ References - Mss. - A - Aufrecht's Catalogus Catalogorum:-i, 3500;
iii, 74b. B - Descriptive Catalogues :- Oxford Cat. No.
394; Burnells Cat. of Tanjore Mss. No. LXI p. 100.
प्रयोगरत्न
No. 329 Size -8 in. by 31 in.
Prayogaratna
50 1895-1902