________________
A. Brauta Worice
lines; yellow pigment used for corrections; the Ms. contains प्रजाकामेष्टि and जातेष्टि and another anonymous work which has separate pagination; this work is incomplete.
Age Modern
Author — Not mentioned
Begins – fol. 1b
श्रीमहागणपतये नमः ॥
अथ वै भवति वैश्वानरं चरुं निर्वपेद्वारुणं चरुं दधिक्राव्णं चरुं प्रजाकाम इति । याः पुरस्तादित्यादि प्रजाकामेष्टया यक्ष्ये । प्रजाकामेष्टिसंबंधि हविः ॥ व्रीहिमयश्वरुः । पंच० गौ । वैश्वानरश्वरुः । दधिक्राव्णः श्वरुः । इति प्रधानदेवताः । etc.
fol. 29 संतिष्ठते प्रजाकामेष्टिः ॥
Begins
Ends — fol. 34
!
i
अन्वाहार्यमासाद्य शतमानं हिरण्यं ददाति ॥ अग्नये हिरण्यमिति प्रति ग्रहः ॥ समानमन्यत् ॥ संतिष्ठते जातेहिः ।। चातुर्मास्यलोपेपीयमेव अकृताप्रयणनवान्नप्राशने तु अनुवाक्याभेदेन इयमेव ॥ रघुनाथस्येदं पुस्तकं ॥ हेरंब ॥
299
Then follows another anonymous work the beginning and end of which is as follows :
fol. jo
श्रीगणेशाय नमः ॥ ॐम् ॥ अनिद्दवेद्धः । अग्निर्मन्विद्धः ॥ अग्निः सुषमित् । होता देववृतः । होतामनुवृतः etc.
Ends - fol. 50
अग्नियज्ञं नयतु प्रजानम्मैनं यज्ञहनो विदन् । देवेभ्यः प्रब्रूताथज्ञं प्र प्र यज्ञपति तिरस्वाहा । अग्नये यज्ञपतय इदं । वायुर्यज्ञं नयतु० । वायवे यज्ञपतय इदं । सूर्यो यज्ञं नयतुं । सूर्याय यज्ञपतय इदं । यज्ञो यज्ञं नयतुः ।
O Y
प्रतिप्रस्थातृप्रयोग
No. 327
Size 9 in. by 43 in.
Extent – 9 leaves ; 7-8 lines to a page ; 24 letters to a line.
Pratiprasthātṛprayoga
32
1892-95