________________
A. Srauta Works
279
प्रावृषि पर्वणि प्रातरग्निहोत्र ५ हुत्वा प्राणानायम्य ऐंद्राग्नेन निरूढपशुबंधेन यक्ष्ये इति संकल्प्य ॥ समारोप्य देवयजनं गत्वा विहारं कल्पयित्वा उद्धृत्यावोक्ष्य पुण्याहं कृत्वा लौकिके वा उपावरोद्धायतने निधाय विद्युदसि. अप
उपस्पृश्य अस्मिन्पशुबंधे अध्वयु त्वामहं वृणे । एवं ब्रह्मादीन्वृणीते etc. Ends-fol. 24a
बृहस्पतिना राया स्वाकृतो मह्यं यजमानाय तिष्ठा वायवेषते वायौ । यूपमुपस्थाय । यज्ञ शं चम इति जपति । वृष्टिरसि । ब्राह्मणा ५ स्तर्पयितवै । प्राजहित समारोप्य गच्छति। संतिष्ठते पशुबन्धः पशुबन्धप्रयोगः इति श्रीकृष्णार्पणमस्तु ॥ श्री छ
श्रीशके १७१७ राक्षसनामसंवच्छरे वैशाखमासे शुक्लपक्षे प्रतिपद्यां इंदुवासरे प्रातःकाले समाप्ताः विठलात्मजमाधवेन लिखितं इदं पुस्तकं वेदशास्त्रसंपन्न पांडुरंगाचार्य सागर अग्निहोत्रितेर्दतं कृष्णार्पणमस्तू लेखकपाठकयोः
पशुबन्धप्रयोग
Paśubandhaprayoga No. 305
107
1887-91 Size — 104 in by 34 in. Extent-21 leaves; 8 lines to a page; 34 letters to a line.
Description - Country paper; Devanagari characters; old in appear.
ance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for marking; edges
worn out; folios numbered in both margins; complete. Agt — Appears to be old Author- Nilakantha Somayāji (?) Begins - fol. 10
॥ श्रीगणेशाय नमः ॥ पशुबन्धप्रयोग उच्यते ।
प्रावृषि पर्वणि प्रातरग्निहोत्र हुत्वा प्राणानायम्य ऐंद्राग्नेन निरूढपशुबन्धेन यक्ष्ये इति संकल्प्य समारोप्य देवयजनं गत्वा पुण्याहं कृत्वा ... थित्वा लौकिके वा उपावरोह्यातने निधाय विधुदसि अप उपस्पृश्य अस्मिन्पशुबन्धे अध्वयु त्वामहं वृणे । एवं ब्रह्मादीन्वृणीते । etc,