________________
278
Kalpasūtras
Age - Modern Author - Not mentioned Begins - fol. 1b
श्रीवेदव्यासाय नमः ॐ नमः प्रवक्त्र इत्यादि । शोचिषकेशस्तमीमहो ३ मपामिदं न्ययन समुद्रस्य निवेशनं । अन्यते अस्मत्तपंतु हेतयः पावको अस्मभ्यं शिवोभवों ३
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे । etc. Ends - fol. 30
अग्निरिदं० सोम इदं. अग्निः पवमान इदं. सरस्वती प्रिया इदं. अग्निः पावकः इदं. सविता सत्यप्रतवः इदं. अग्निः शुचिरिदं वायुर्नियुत्वात् इदं. अग्निवतपतिरिदं० विष्णुः शिपेविष्टः इदं. अग्निवैश्वानर इदं. दधिक्रावा इदं. देवा भाज्यपा इदं. संस्थाजपांतं प्रकृतिवत् ।
इति पवित्रेष्टिहोत्र समाप्तः केण्युपनामकमाधवेन लिखितं तत्सत् हरणीपतिपरशुरामात्मकश्रीसीतारामचंद्र. प्रीयतां प्रीतो भवतु ॥ श्रीकृष्णार्पणमस्तु॥ श्रीः श्रीः श्रीः श्रीः ।। .
पशुबन्धप्रयोग
Pasubandha prayoga No. 304
.91
1884-87 Size — 8} in, by 4} in. Extent -24 leaves; 10 lines to a page%3; 28 letters to a line. Description - Modern paper; Devanagari characters; new in appear
ance; handwriting small but clear, legible and uniform; borders ruled in double red lines; red pigment used for marking; folios numbered in both margins; complete.
Same as No. 107/1887-91. Age - Saka 1717 Author - Not mentioned Begins -- fol. 10
श्रीवेदव्यासाय नमः पशुबंधप्रयोग उच्यते