________________
280
Kalpasūtras
Ends - fol. 216
अग्निना देवेनेत्यादि गोमजपांते । नमः स्वरुभ्यः समात्मावगातपश्चादद्यानं भूयासं । शृगाणीवे शृगिणां ... संददधिरेवषालवंतः स्वरवः पृथिव्यां । ते देवासः स्वरवरत्तस्थिवा सो नमः संसात्मावगाता आशासानः सुवीर्य रायस्योष र स्वश्वियं । बृहस्पतिना राया स्वगाकृतो महायजमानायतिषु । यूपमुपस्थाय यज्ञ शं च म इति जपति वायवेषने वायो वृष्टिरसि ब्राह्मणा स्तर्ययतवे । प्राजहित समारोप्य गच्छति । संतिष्ठते पशुबन्धः ॥ श्रीः ॥ नीलकंठसोमयाजिनेदं॥
पशुहौत्र with
Pasuhautra with मैत्रावरुणप्रयोग
Maitrāvarunaprayoga
101 No.306
A/1881-82 Size - 53 in. by 3 in. Extent - 24 leaves; 7 lines to a page; 16 letters to a line. Description - Country paper; Devanāgari characters with T&Hifts; old
in appearance; handwriting clear, legible and uniform; borders ruled in double red lines; red pigment used for marking; folios
numbered in right-hand margins; complete. Age -- Samvat 1568
Author - Not mentioned
Begins — fol. 10
॥ ॐ नमो विनायकाय ॥ श्रीयज्ञपुरुषाय नमः॥ अग्निप्रणयनं ॥ प्रेषितो यूपायाज्यमानाय । हुं भूर्भुवः स्वरों । अंजंति त्वामध्वरे देवयंतो वनस्पते मधुना दैव्येन । यदूर्द्धवस्तिष्ठा द्रविणे अधत्ता। चद्वा क्षयो मातुरस्या उपस्थो ३ मुच्छ्रयस्व वनस्पते वर्मन् पृथिव्या अधि। सुमितीमीयमानो व]धा यज्ञवाहसों। समिदस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरं । etc.
Ends-fol. 24a
एष मे देवेषु वसु वार्यायक्षत इति ताया देवा देव दानान्यद्रस्तांन्यस्मा भाच शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुष सूक्तावाकाय सूक्ता ब्रूहि । शूलावभृथं शुंगसीतिमंत्रेण अग्ने समीदसीति मंत्रेण समिदाधानं