________________
A. Srauta Works
203
used for marking verse-numbers and colophons; yellow pigment used for corrections; folios numbered in both margins; foll. 1-4 missing; incomplete.
The present portion forms part of author's larger work
called Prayogaratna. Age - Samvat 1742 Author - Nțsimhayajvan
Begins (abruptly)-fol. 5a
......... च्छब्दा अजुषतादयः ।। ७३ ।। उपांशुयाजवचना आहौच्चस्तानुपाशु वा। य ... वतोपांशु तत्राद्यत्वप्रयुक्तितः ७४ प्राप्तं ब्रूयादग्निशब्दमुच्चैरावाहनादिषु । ।
उच्चे ... गूर्वषटकारों प्रणवश्चातुवाक्यगः। ७५ ॥ etc. fol. 104 इति श्रीनरसिंहयज्वकृते प्रयोगरत्ने दर्शपूर्णमासहौत्रकारिकाः ॥ Ends- fol. 290
समाप्य चातुर्मास्यानि सोमेन पशुनाऽथ वा ॥ यजेत कुर्यादेतानि चातुर्मास्यानि वा पुनः ॥ १॥ सवनेष्टिमशक्तश्चेत्कुर्याद्वौधायनोदिताम् ।। अग्निरिंद्रस्तथा विश्वे देवा इत्यत्र देवताः ॥ २ ॥ एषां याज्यानुवाक्यास्तु प्रकृत्याग्रयणोदिताः ॥ ३ ॥
जयति सहोसलेत्यादि० चातुर्मास्यानि सम्यगुक्तानि ॥ ॥ इति श्रीनृसिंहयज्वकृताश्चातुर्मास्येष्टिकारिकाः समाप्ताः ॥ ॥ संवत् १७४२ ज्येष्टशकुपंचम्यां सिगिपनिबंखोहिबेम ॥ शुभमस्तु सर्वजगतः ॥ ॥ श्रीयज्ञपुरुषार्पणमस्तु ।। ॥श्रीशः शंदिश्यात् ।।।श्रीः ।।
छागलक्षण
Chāgalaksana
103 | No. 221
1887-91 Size -81 in. by 38 in. Extent - 1 leaf; 11 lines to a page: 28 letters to a line. Description-Country paper; Devanagari characters%3 old in appear
ance; handwriting clear, legible and uniform; borders carelessly