________________
204
Kalpasutras
ruled in double black lines; red pigment used for marking
verse-numbers; edges worn out; complete. Age - Samvat 1561 Author - Not mentioned
Begins - fol. 10
ॐ नमो विघ्नहर्त्रे ॥ एकवर्णो भवेच्छागो यच्चान्येव बह भवेत् । प्रवोचामसंछागो दीनमन्युहनं कु...।" श्वेतमुखच्छागः कृष्णश्रीवसितोदरः। भस्त्रमुखो नाम छागः सहस्रेणापि तं कृणु। २ etc.
Ends - fol. 10
त्रिपिछमिद्रिय क्षीणांगतयून्निनूगाभिनं । तंतुवा ... ण संविद्या ... वृद्धमजापति ॥ १४ तस्मादेवं विदित्वा तु लक्षणं पशुयूपयोः। यज्ञवित् यज्ञकमाणि सो ... युः कर्तुमर्हति । १५ इति छागलक्षणं समाप्तं ॥ सं. १५६१ वर्षे मा शुदि ६ गरौ म ... देवता गोमयस्वर्णतुलशीकुशमृत्तिका । अप्रोक्षितानि शुद्धति प्रोक्षणा ब्रह्महा भवेत् ।
Chāndogyasūtravṛtti
छान्दोग्यसूत्रवृत्ति No. 222
20
1899-1915
Size - 12 in by 4g in.
Extent - 203 leaves; 9 lines to a page; 36 letters to a line.
Description -- Modern paper with watermarks; Devanāgari characters;
new in app'arance; handwriting clear, legible and uniform; borders ruled in double red lines; red pigment used for marking; yellow pigment used for corrections; folios numbered
as 1-72 and 1-131; complete. Age - Saka 1745