________________
202
Kalpasutras
of some folios ruled in two double red lines and of some in two double black lines while some folios have no borders ruled; red pigment used for marking; yellow pigment occasionally
used for corrections; complete. Age - Śaka 1710
Author - Not mentioned
Subject -A manual of sacrifices according to Apastamba school (?)
Begins - fol. 10
श्रीगणेशाय नमः॥ अथ चातुर्मास्यानां काल उक्तः कौस्तुभे॥
तत्प्रयोगाश्चत्वारो बोधायनोक्ताः यावज्जीव संवत्सरौ द्वादशाहो यथाप्रयोगश्चेति ॥ तत्र फाल्गुन्यां चैत्यां वा वैश्वदेवं ततश्चतुषु मासेषु आषाढयादिप्वेकैकं पर्व इति । etc.
Ends-fol. 470
येन ते ते प्रजायते ईजानस्य न्यवर्तयत् तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे अग्निस्तिम्मेनेत्यादि पूर्ववत् अनुवत्सरीणा स्वस्तिमाशास्ते इति विशेषः संतिष्ठते शुनासीरीयपर्व ।।
इति चातुर्मास्यावर्युप्रयोगः समाप्तः ॥ Then after 7 verses we have अदृश्यभावा ... खलु लेखके च ॥ १ ॥
शके १७१० किलकादे चैत्रवद्यत्रयोदश्यां मंदवारे रेवत्यां सत्यां लिखित समाप्तं ॥ छ। छ। श्रीरस्तु
25
चातुर्मास्येष्टिकारिका
Cāturmāsyeștikārikā No. 220
1883-84 Size - 8 in. by 3, in. Extent - 26 leaves; 10 lines to a page; 35-40 letters to a line. Description - Country paper; Devanāgari characters; old in appear
arce; haridwriting small and closely written but clear, legible and uniform; borders ruled in double red lines; red pigment