________________
A. Śrauta Works
201.
and uniform; borders ruled in double black lines; red pigment used for marking; yellow pigment used for corrections; edges
on the right-hand side of folios worn out; complete. Age — Does not appear to be very old Author - Not mentioned Begins — fol. 16
॥ श्रीगणेशाय नमः ॥ अथ चातुर्मास्यानां हौत्रप्रयोगो वक्ष्यते ।
तस्य पूर्वेधुरन्वारंभीयेष्टिः ॥ नमः प्रवक्त्र इत्यादि । पंचदश सामिधेन्यः ।
आवाहने अग्निमग्न आवह । सोममावह । etc. Ends - fol. 160
इति चातुर्मास्यहोत्रं ॥
इंद्रशुनासीरस्यानुवाक्या ॥ इंद्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे । स वाजेषु प्रसनो विषों ३ । ये ३० मह इंद्रं गुनासीरमश्वायंतो गब्यंतो वाजयंतो हवामहे स्वोपगंतवा उ । आभूषस्ते सुमतौ नवायां वयमिंद्र त्वा शुन हुवेमा ३ वो ३ ! इंद्रस्य 'गुनासीरस्यानुवाक्या। शु हुवे मद्यवानमिंद्र. मस्मिन्भरे नृतमं वाजसातौ । शृण्वंतमुग्रसूतये समत्सु नंतं वृत्राणि संजितं धनानों ३ । याज्या पूर्ववत् ॥ इति ॥ माणकर्युत्तरे रोधसि श्रीवाराणस्यामवस्थिते भटश्रीगोपीनाथात्मजे अ
तैत्रा मैत्राः कठाः काण्वाःश्वरका वाजसनेयिकाः ।। देहादुत्तार्य सूत्रं तु कुर्यु वै क्षालनं बुधाः ॥ १ ॥ बव्हृचा सामगाथा ये चान्ये यजुःशाखिनः । देहादुत्तार्य सूत्रं तु पुनः संस्कारमर्हति ॥ २ ॥ उच्छिष्टोपि वरो दर्भो न दी जान्हवीतटे ॥ स्वज्ञातिपरो मूर्षो यथा कन्या तथा हविः ॥ १॥
चातुर्मास्याध्वर्युप्रयोग Cāturmāsyādhvaryuprayoga
99 No. 219
A/1881-82 Size -81 in. by 38 in. Extent - 48 leaves; 11 lines to a page; 25-28 letters to a line. Description - Modern paper; Devanāgari characters; new in appear
ance; handwriting clear and legible but not uniform; borders ...26