________________
188
Kaipa sütras
एवं प्रतिवर्ष यावज्जीवं कर्त्तव्यं । भावृत्तिपक्षे इष्टिपशुसोमाभावः । इति विरग्निचितसंम्राटस्थपतिमहायाज्ञिकश्रीप्रजापतिसुतयाज्ञिकदेवकृतकात्यायनसूत्रभाष्यतदनुसारीयपद्धति निरीक्ष्य सूर्यपुरस्थवृद्धनगरीयनागरज्ञातीय त्रिपोष्युपाख्य लालशंकरात्मज-गुलाबशंकरेण सरलीकृतः प्रतिपर्वचातुर्मास्यैष्टिकः प्रयोगः समातः ॥ संवत १८०९ ना शके १७७४ प्रवर्त्तमाने कार्तिककृष्णनवम्या सूर्यवासरे त्रिपाटयुपनामक गुलाबशंकरेण लिखितमिदं पुस्तकं ।।
65.
चातुर्मास्यप्रयोग
Cāturmāsyaprayoga No. 202
1895-1902 Size -8 in. by 4 in. Extent -37 leaves%3; 10-12 lines to a page; 30-32 letters to a line. Description -- Modern paper with watermarks; Devanāgari characters;
handwriting clear and legible but not quite uniform; borders ruled in double black lines; edges worn out;some of the folios torn; foll. 1-6, 19, 20 and 33 missing; incomplete.
Aufrecht gives only one reference to this work in his Cat.
Cat. i, 1850. Age -- Modern Author -Dhundhiraja Begins — abruptly fol. 7a
...गार्हपत्ये हस्तौ प्रतितपेत् । या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानंमच्छावसूनि कृण्वनर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद योनि जातवेदो भुव
आजायमानः । etc. Ends - fol. 450
चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा जपेत । आश्वलायनमते चातुर्मास्यानि वा। बौधायनमते सवनेष्टिा कार्या । तस्यां आग्नेयोष्टकपालः । ऐंद्र एकादकपालः। वैश्वदेवो द्वादशकपालः । अन्यत्समा । पशुसोमस्थाने वैश्वानरी वा कायेति स्मृतिः। इदं समाप्य प्रयोगपक्षो नारचंडप्रयोगपक्षे । संतिष्ठते चात. र्मास्यानि ॥ ॥
बौधायनावलंबेन बव्हचानामनुष्ठितौ। रचिता ढुंढिराजेन चातुर्मास्येषु पद्धतिः॥ चातुर्मास्यप्रयोगः समाप्तः॥