________________
___171
A. Srauta Works
189 चातुर्मास्यप्रयोग Caturmasyaprayoga (According (हिरण्यकेशिसूत्रानुसारि) to the Hiranyakesisātra ) No. 203
1880-81 Size -101 in. by4t in. Extent - 36 leaves; 12 lines to a page; 42 letters to a line. Description - Country paper; Devanāgari Characters; old in appear
ance; handwriting small and closely written but clear, legible and uniform; borders ruled in double red lines; edges slightly worn out; red pigment used for marking; yellow pigment and white chalk used for corrections; folios numbered in both
margins; foll. 1 and 24 missing; incomplete. Age -- Appears to be old Author - Mahādeva Somayājin Begins (abruptly ) -- fol. 24
वृणे एवं ब्रह्मादीन्वृत्वाईयेत् । गतुर्मास्यांगत्वेन कूश्माडैोष्यामि । अध्वर्युः उद्धरणपक्षे आहवनीयमुद्धृत्य स्मात्तवदाज्यं संस्कृत्य जुहवं च संमृज्य स्तुवेणाहवनीये कूश्मांडहोमं वरदानांतं कृत्वा। ततः चातुर्मास्यान्पालभमानः
पंचहोतार सग्रह होष्यामि । etc. Ends -- fol. 382
__ एवं यजमानमात्री चतरलिमितादिशुकोणवतो किंचित्संनता महापितृयज्ञवेदिर्भवति तस्यां मध्य एवाहवनीयायतने चतुरस्रकं कर्मणि स्वभावतः सिद्धा एव प्रागादिदिशो ज्ञेयाः दक्षिणकोणं दक्षिणेन ब्रह्मयजमानयोः स्थान प्राक् पश्चिमकोणयोरंतरालं त्रेधा विभज्य पूर्वतृतीयभागे स्तंबयजुः तत उत्तरतो द्विपद उत्करः । पश्चिमतृतीयभागेसो प्रोक्षणीरासादनं पश्चिमकोणादुत्तरती होतृस्थानं तत्पुरतोवर्योः इति पैतृको विहारः .. इति हिरण्यकेशिसूत्रानुसारि तहादेवसोमयाजिविरचितश्चातुर्मास्यप्रयोगः समातिमगमत् । श्रीविश्वेश्वरार्पणमस्तु ।। जो ॥ श्रीरामजी ॥ ग्रंथसंख्या ११२८।। सत्य ॥ छ ।।
चातुर्मास्यप्रयोग
No. 204 Size -93 in. by 4 in.
Cāturmāsyaprayoga
399 1883-84