________________
A. Brauta Works
187
अश्वलायनोक्ते चातुर्मास्यानि वा पुनरिति पक्षे तु नैषामन्यतरत् कार्यं ॥ इति श्रीमदापदेवसूनुनानंतदेवेन रचितश्चातुर्मास्यप्रयोगः संपूर्णः ॥
References – Mss. - Aufrecht's Catalogus Catalogorum :- ii, 37b; iii, 400.
चातुर्मास्यप्रयोग
No. 201
Size – 13 in. by 43 in.
Extent – 174 leaves; 9-10 lines to a page ; 40-42 letters to a line. Description-Modern paper; Devanagari characters; not old in appearance; handwriting careless but legible; yellow pigment used for corrections; edges of some folios slightly worn out; fol. 12 missing; fol. 115b blank ; incomplete.
The Ms. is copied by one Gulabaśaṁkara at Suryapur.
The author of the present treatise seems to have used Kātyāyanaśrautasūtrabhāṣya of Yajñikadeva while composing
his treatise.
Samvat 1909; Śaka 1774
Gulabśamkara
Age --
Author
Begins – fol. 10
Caturmasya prayoga
101 1887-91
श्रीगणेशाय नमः तत्राथ चातुर्मास्यप्रयोगः ॥
तत्र प्रथमप्रयोगे मातृपूजापूर्वकं आभ्युदयिकं श्राद्धं । ऋत्विजां वरणं । प्रधानसंकल्पः । आहवनीयदक्षिणाखरे पंचभूसंस्काराः । वेश्वानरपार्जन्येष्टयथं गार्हपत्यादाहवनीयमुद्धरामि । etc.
fol. 24b इति श्री गर्गमतानुसारेण कात्यायनसूत्रप्रयोगे
समाप्ता ॥
Ends – fol. 1750
वैश्वानर पार्जन्येष्टिः
अथ चातुर्मास्यानामावृत्तिपक्षे विशेष उच्यते । आवृत्तिपक्षे फाल्गुन्यां पौर्णमास्यां नासीरीयं कृत्वां प्रातर्वैश्वदेवपर्व कुर्यात् । चैत्र्यादावारंभेप्येवमेव