________________
182
Ralpasūtras
Ends - fol. 17a
विज्ञाय सिश्रीगुरुसिंधुचंद्रं सद्वंशगोत्रो बलभद्र शुक्लः॥ लक्ष्मीनृसिंहाद्रियुगं प्रगत्वा विरच्य संयच्छति याज्ञिकेभ्यः ॥ १०।
इति श्रीबलभद्रशुक्लविरचिता चातुर्मास्यकौमुदी समाप्ता ॥ संवदष्टादशशतन्त्रयोदशवर्षे प्रवर्तमाने दक्षिणायनगते सहसि मासि कृष्णसर्यदसंगमे वटपत्तनस्थशुकुयज्ञेश्वरौ रसगोविंदरामात्मजेन दयारामेण लिखितेयं चातुर्मास्यकारिका स्वपरोपकारार्थ ।। शुभमस्तु ।। वाग्वादिनी जयतु ॥ ___ आमोथीपा नरोतमद्या भाइनी पोथी छे चातुर्मास्यकौमुदि नु छ दवे
अंबाशंकरपासेथी प्रतीग्रहकरीलोघुछे Reference - Mss. - Aufrecht's Catalogus Catalogorum:-i, 1850%3B
This is the only Ms. recorded by Aufrecht.
चातुर्मास्यपद्धति
Cāturmāsyapaddhati
100 No. 195
1892-95 Size - 104 in. by 41 in. Extent - 16 leaves; 9 lines to a page; 32 letters to a line. Description-Country paper; Devanagari characters; old in appearance3B
handwriting bold, clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the portion; yellow pigment used for corrections; folios numbered in both
margins; complete. Age - Appears to be old Author - Not mentioned
Begins - fol. 10
॥ॐ श्रीगणेशाय नमः ।। अथ चातुर्मास्यान्यभिधीयते । चातुर्मास्यप्रयोगः फाल्गुन्यां प्रारब्धव्य इति शेष । अत्र चातुर्मास्यस्य प्रयोग उत चातुर्मास्यान्यामिति । etc.
Ends - fol. 16a
___ खरे पुरस्तात्करोत्युद्धतावोक्षिते सिकतोपकीर्ण चतुरस्रमिति सोमनहसादनार्थ वाचनिकं न त्वम्यर्थे । उल्लेखनं स्फ्येन सर्वत्र इष्टत्वात् विद्या विरुलिख्य