________________
चातुर्मास्यपद्धति
No. 196
Size
Extent
A. grauta Works
तत्र स्फ्येनेत्यनुवृत्तेः । तद्दक्षिणेनोल्लिखतीत्यत्र सकृदुल्लिखति तद्वेदिभाजनमिति भाजनं वेदिस्थानापन्नं तेनापि स्पयेनैव । तथा प्रतिप्रस्थाता रुपये ॥ १ ॥ शुभं भवतु ॥
11
-
10 in by 4g in.
-
Description
22 leaves ; 11 lines to a page; 40 letters to a line.
-
-
Căturmasyapaddhati
Modern country paper; Devanagari characters; not very old in appearance; handwritng clear and legible but not quite uniform; borders of some folios ruled in double black lines; foll. 1-21 missing; yellow pigment used for corrections; incomplete.
183
72
1895-98
Ends – fol. 430
Age - Samvat 1787
Author — Vaidyanatha Miśra
Begins
abruptly fol. 220
.... अत्र शूर्प जुव्हां निधाय व्यूहनमिति कर्कग्रंथैरुपेक्षितं कर्कस्तु प्रकृतौ स्थापयांचकार । मरुतां उज्झेतिमिति मरुतस्तपमनुदंत्विति प्रस्थातुः ।
etc.
fol. 250 इति श्रीवैद्यनाथ मिश्रवरुणप्रघासपर्व समाप्तम् । छ ॥
चातुर्मास्यानां सकृत्करणपक्षे फाल्गुन्यां पौर्णमास्यां चैत्र्यां वैश्वदेवे तस्यां वैशाख्य तौ तस्यां वा चातुर्मास्यानुसृजमा ... मेनाग्निष्टोम संस्थेनाभीषोमीयेण पशुनाग्नेय्येष्टवा वाहं यक्ष्य इति संकल्य तेषामन्यतमं कुर्यात् । पशुसोमो यथाक्रममभिषोमीयाग्निष्टोमप्रती । अग्नेयी ष्टिसूद्धरण्यादिकर्मापवर्गा तकविषा पौर्णमासवत् । इति श्रीमान्मिश्रवैद्यनाथकृतप्रतिपर्वै ष्टिक चातुर्मास्यपद्धति समाप्ताः ॥ 11 eft 11:1
श्रीविघ्नेशो जयतितरां ॥
यादृशं पुस्तकं...... दोशो न विद्यते ॥ शुभमस्तु ॥ ॥ श्रीरस्तु । संवत् १७८७ ना वर्षे माघशुद्धपौर्णमास्यां आभ्यंतर नागरज्ञाती दिक्षित् कृपारामेण लिखितमिदं पुस्तकं ॥ ॥ श्री ॥