________________
A. Srauta Works
181
Ends - fol. 330
ॐजुहोमि त्वा० । संस्नवहोमादिपत्नीसंयाजादिदक्षिणाग्निहोमांतं । वेदयोक्त्रविमोकः । आवेदेस्तरणं । एक समिष्टयज्ञः । ॐ देवा ११ बर्हिोमादिकर्मापवर्गांतं पौर्णमासवत् ।
इति सूत्रोक्तानि ऐष्टिकानि चातुर्मास्यानि । अन्वाहार्याश्च सप्तैव गावः षष्ट षभास्त्रयः । सीरंतु षडगवं चैव श्वेतोश्वः सौर्य उच्यते । १ चातुर्मास्येषु यागे च दक्षिणापरिवर्तिताः॥
इति सूत्रोक्तानि ऐष्टिकानि चातुर्मास्यानि पद्धतिः समाप्तः॥ संवत् १७४९ शके १६१४ चित्रभानुनाम संवत्सरे दक्षिणायने शरदऋतौ कार्तिकमासे शुक्लपक्षे प्रतिपद्यां भानुवासरे अनुराधादिवसनक्षत्र वृश्चिकस्थिते चंद्रे तुलस्थिते सूर्थे मिथनस्थिते देवगुरौ एवं पंचांगशुद्धौ तदिने अविमुक्तिवाराणसीक्षेत्रे भागीरथ्याः पश्चिमे तीरे विश्वेश्वरसंनिधौ पिलपाठकसुतशिवपाठक तस्यात्मजेन विद्याधरेणेदं पुस्तकं लिखितामगमत् ॥
भग्नपृष्टि ...... यत्नेन परिपालयेत् ।।
चातुर्मास्यकौमुदी
Cāturmāsyakaumudi
141 No. 194
1880-81 Size -7 in. by 5 in. Extent --- 17 leaves; 12 lines to a page; 24 letters to a line. Description - Coultry paper; Devanāgari characters; handwriting
clear, legible and uniform; edges slightly worn out; complete. Age - Samvat 1813 Author - Balabhadra Sukla, son of Sthāvara, wrote in 1624 (cf. Cat
Cat. i, 367). Also see p. 713 of Kane's History of Dharma
śāstra. Begins - fol. 10
श्रीगणप(ती) सरस्वतीभ्यां नमः॥ गणेशं गोपति गंगां गिरिजेशं गिरां पतिं ॥ नत्वैतान्पद्धतिं वक्ष्ये चातुर्मास्यप्रकाशिकां । १॥ इष्टवा द्वादशसत्कपालहविषा ह्यग्निं सुवैश्वानरं पर्जन्यं चरुणाहते च वसने द्वाभ्यां विधेये पृथक् ।। प्राचीनप्रवणे विहत्य च यजेदग्निं च सोमं तथा सावित्रं च सरस्वतीमथ यजेत्पौष्णं हविभिबुधः १ etc.