________________
180
Ralpadutras
चातुर्मास्यानीति कर्मसमुदायनाम । तेषां चतुर्दा प्रयोगः । यावज्जीव. सांवत्सरिक-द्वादशाह-यथा-प्रयोग इति । एषु पूर्वः पूर्वः श्रेयान्पक्षः। तत्र यावज्जीव-सांवत्सरिकयोवैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाणां यथाक्रम फाल्गुन्याषाढी-कार्तिकी-फाल्गुषु पौर्णमासीषु । चैत्री-श्रावणी-मार्गशोर्षी चैत्रीषु
वा प्रयोगः ।। etc. Ends - fol. 50b
एतदायग्नीदितनिहरेत्यंत वैश्वदेववत् । इयं हेद्युत्तरवेदिकं करोति । तस्मिन्पक्षेप्यथा
चातुर्मास्यानि (ऐष्टिकानि)
Cāturmāsyāni (Aistikāni)
_94
No. 193
A/1881-82
Size -91 in. by 4g in.
Extent -33 leaves; 13 lines to a page; 32 letters to a line.
Description - Country paper; Devanāgari characters; handwriting
beautiful. clear and uniform; borders ruled in triple red lines; red pigment used for marking; yellow pigment used for corrections; folios numbered in right-hand margins; complete.
The Ms. has been copied by one Vidyādhara, son of śivapāthaka,, at Benares in Śaka 1694.
Age — Samvat 1749; Śaka 1614
Author - Not mentioned Subject - A manual re-sacrifices to be performed in the Cāturmāsa.
Begins - fol. 10
ॐ नमो श्रीगणपतये नमः॥ भथ चातुर्मास्यानि।
प्रथमप्रयोगे मातृपूजनपूर्वकमाभ्युदयिकं श्राद्धं ॥ ऐष्टिकैः पंचारिकचातुर्मास्यैरहं यक्ष्ये ॥ etc. fol. 6 इति वैश्वदेवपर्व समाप्त। .