________________
I. ]
Nyaya: Svetambara works.
fol. 95 इत्यादि कृतं विस्तरेणेति तृतीयो (S) धिकारः छः
fol. 131* एवं च रूपादीनामेवैकत्व परिणामो[अ] (s)यमिति सावयत्वादिसिद्धिः छ ।
Ends.
I
fol. 203
न च तस्यैवा[अ]यं खलु दोषो यद्विषययोग्यतासदृशः । कृत एव हि तेन गुणः स्ववीर्यतः समधिको मन्ये ॥ आलोच्यमतो ह्येतत्प्रकरणमज डैरपि प्रसादपरैः । जडजनहितार्थमेते (शिष्टा ) हतबल्लभाः प्रायः ॥ न च शिष्टानामुचिते स्खलितं परहितनिबद्धकक्षाणां । अभ्यर्थना पुनरियं तत्स्सृतये प्रकरणसमाप्तो (प्तौ ॥ छ कृत्वा प्रकरणमेतद् यद[अ] वाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद्गुणा[अ]नुरागी भवतु लोकः ॥ छः॥
नमः श्रुतदेवतायै समाप्तं चेदमनेकांतजयपताकाख्यप्रकरणं ।। छः ।। कृतिरियं स्वे(श्वेतभिक्षुश्रीहरिभद्राचार्यस्येति । छः ॥
मतिर्बो (ब)धा (द्धाः) शुद्धा प्रभवति (कथं ) साऽ[अ]य भवतां विचारश्वार्वाकाः प्रचरति कथं चारुचतुरः । कुतर्कस्तर्कज्ञाः किमपि कथं तर्कयति वः
सति स्याद्वादांगे प्रकटहरिभद्रोक्तवचसि ॥ १ ॥
ग्रावग्रंथिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्ट
() व (ख) हर्पिष्टदुष्टप्रमदवस (श) भुजास्फालनोत्तालबालाः ।
यद् दृष्ट्वा मुक्तवंतः स्वयम [अ तनुमदं वादिनो हारिभद्रं ॥ २ ॥
[ने] निराकृता [अ] शेषविपक्षवादिने' ।
विदग्धमध्यस्थनृमूढतारये
[ न धमपि वत् तार्केतेति ] ( नमोऽस्तु तस्मै ) हरिभद्रसूरये ॥ ३ ॥
सितपटहरिभद्रग्रंथसंदर्भगर्भे
विदितमभयदेवं निष्कलंकाकलंकं
3
The missing fourth line according to the Ahmedabad edition is as under:तगम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः "
66
3
2 The missing first line according to the Ahmedabad edition is as follows:--
“ यथास्थितार्हन्मतवस्तुवेदिने "