SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 260 1 यथाहि Jaina Literature and Philosophy प्राप्तः सो (S) यमचिंतितामपि यदा ग्रंथस्य रीतिं तदा चित्ते ( चि) ति मया धिया निपुणया सम्यग् विचार्ययति ॥ निःशूकैर्यतिभिस्तथा गृहिभिरप्यादास्यते (S) सौ यदा सावद्यप्रथितेर्बताधिकरणं संपश्य (त्स्य) तेऽलं तदा ॥ ४ ॥ तस्य जलावमज्जनविधिथस्य निर्माप्यते नोत्सयत्यधिकधिकाधिकर (ण) स्फातिर्यथा स्यादिति ॥ तत् कर्ते तु न शक्यते स (स्म) विविधग्रंथो (S) थ वृत्त्या वृ (? हृ) ता गच्छे(s) स्थितिमावहंतु कथमप्येते विशेषा इति ॥ ५ ॥ एतस्मादभिसंधितः परिवृ (ह) तांभोमज्जन (:) सज्जनाः सोऽयं ग्रंथ उपागमत् करतलं युष्माकमायुष्मतां ॥ सत्याप्यो ( s) तथा कथंचन यथारंभप्रभाकारणं अत्रोच्यते धर्म्याणामपि कर्मणां प्रणयने जान्थे (त्वे ) ष नो जायते ।। ६ ।। खङ्गः खंडनहेतवे खलजनस्यादीयते धीयते नो सम्यक यदि सो(s) पि सौबधनिको च्छेदाय तज्जायते ॥ 'वेलोतो (S) पि विधेयतामपि गतो यत्रापि तत्रापि चेत् संयोज्येत यथा तथा ननु तदा स्वं साधकं बाधते ॥ ७ ॥ एवं ज्योतिषशास्त्रमेतदखिलं सावयसज्जात्मनां चियादेरपि चेन्मुहूर्त कथने व्यापार्यते साधुभि: ॥ . तत् तेषामनवयभाषणमयं याति व्रतं सर्वथा लिप्यंते (S) पि च पातकेन महता ते शास्त्रकर्त्रा समं ॥ ८ ॥ नन्वेवं यदि जैन चैत्यरचनाश्रीतीर्थयात्रादिनः पुण्यस्यापि मुहूर्तमात्र सृषिभिनों देयमित्युच्यते ॥ तत्पुण्योपचयः कथं नु भविता गार्हस्थ्यभाजां (नृणां) (11811) 2... चैत्यादिनिर्मापणे मौहूर्त्ताः पुनरर्पयति गृहिणासानादाविव ॥ चैन्ये (S) पिमुहूर्तमद्भुततरं संवादमेषां पुन [ 162, 'बेतालोऽपि ' इति स्यात् । This gap may be filled as under : " नानाग्रामनिवासिनामथ यतेः स्यात् पुण्यलाभः कथं ॥ ९ ॥ ज्योतिर्ज्ञा यतयो दिशंत्यखिलमप्येवं सुयुक्तं भवेत् ॥ १० ॥ • पुण्यं स्यादनुमोदनैव यतीनां "
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy