SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ 162.] Metaphysics etc.: Svetämbara works 259 सांप्रतं तु जयंति श्रीरत्नशेष(ख)रसूरयः । नानाग्रंथकृतस्ते(s)पि पूर्वाचार्यानुकारिणः ॥ ६॥ एतानाचार्य(हर्य)क्षान प्रत्यक्षानिव गौतमान् । वीतमा(य) स्तुवे स्फीतः श्री'तपागच्छनायकान् ।। ७ ॥ अपि च । एको(5)पि(प्य नेकशिष्याणां यश्चित्ताजन्यबोधयत् । तं श्रीचारित्ररत्नं भो नभोरत्नसमं स्तुमः ॥ ८॥ चिन्मयानां मया(s)मीपासृषीणां सुप्रसादतः । हेमहंसाभिधानेन पाचनाचार्यतायुजा ॥ ९ ॥ भीमविक्रमवत्सरे मनु(वि)धौ १५१४ शुक्लवितीयातिथौ नक्षत्रे गुरुदेवते गुरुदिने मासे शुचौ संदरे॥ 'आशापल्लि पुरे पुरः प्रतिनिधे श्रीमधुगादिप्रमो. ग्रंथः सैष समर्थितः प्रथयतादायं पुमर्थ सतां ॥ १० ॥ सुर्धाशृंगाराख्यं श्रीआरंभसिद्धिवार्तिकं सर्वथा (सा)वयवचनविरतः. मुविहिताचार्यधर्वाच्यमानं चिरं नंदतात् ।। छ ।। अथ ग्रंथकृत्स्वा[ममि(प्रा)यं प्रकाशयति । तथाहि विद्यारंभतपरिक्रयाप्रभृतिकप्रारंभषय समे प्यारंभा अशुभाः शुभाश्व नियताः सावद्यतादूषिताः ॥ सरिंभविधेश्च सिद्धिकरणादारंभसिध्यायो ग्रंथो(s)यं तत एव चाप्रकटनायोग्यो विशूकात्मस ॥१॥ . ततश्व येन श्रीप्रभुसोमसुंदरगुरोः काले कलौ जंगम श्रीमतीर्थकरस्य चारु सुचिरं सेवा कता तस्य मे ॥ एतज्ज्योतिषवात्तिकप्रणयनं नो युज्यते सर्वथा 'ग्रेथो(यं तदपीह येन विधिना जातस्तदा(s) कर्ण(य)तां ॥२॥ केचिद केचिदपि क्वचित् क्वचिदपि ग्रंथे विशेषा मया दृष्टा ज्योतिषगोचराः किल समुच्चेतुं च (ते) चिंतिताः।। प्रक्रांतश्च समुच्चयो रचयितुं संवर्द्धमानः पुनः सो(s)थैरेव शनैः शनैः समभवत् ग्रंथानुरूपा कृतिः॥३॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy